SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०४ निरयावलियासु सुविणे दिटेत्ति' कट्ट पभावई देविं ताहिं इटाहिं कन्ताहिं जाव दोच्चं पितञ्च पि अणुबूहइ ॥ . ११. तए णं सा पभावई देवी बलस्स रन्नो अन्तियं एयमटुं सोचा निसम्म हट्टतुट्ट' करयल° जाव एवं वयासी'एवमेयं देवाणुप्पिया, जाव तं सुविणं सम्म पडिच्छइ, २ बलेणं रन्ना अब्भणुनाया समाणी नाणामाणिरयणभत्तिचित्त जाव अब्भुट्टेइ । अतुरियमचवल जाव 'गईए जेणेव सए भवणे तेणेव उवागच्छइ, २ सयंभवणमणुपविट्ठा ॥ १२. तए णं सा पभावई देवी पहाया कयवलिकम्मा जाव सव्वालंकारविभूसिया तं गभं नाइसीपहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडएहिं नाइकसाएहिं नाइअम्बिलेहिं नाइमहुरेहिं उउभयमाणसुहेहिं भोयणच्छायणगन्धमल्लाहिं जं तस्स गभस्स हियं मियं पत्थं गब्भपोसणं तं देसे य काले य आहारमाहारेमाणी विवित्तमउएहिं सयणासणेहिं पइरिकसुहाए मणाणुकूलाए विहारभूमीए पसत्थदोहला संपुण्णदोहला संमाणियदोहला अविमाणियदोहला वोच्छिन्नदोहला ववणीयदोहला ववगयरोगमोहभयपरित्तासा तंगभं सुहंसुहेणं परिवहइ । तए णं सा पभावई देवी नवण्हं मा साणं बहुपडिपुण्णाणं अद्धट्ठमाणराइंदियाणं वीइक्कत्ताणं सुकुमालपाणिपायं अहीणपडिपुण्णपश्चिन्दियसरीरं लक्षणवञ्जणगुणोववेयं जाव ससिसोमाकारं कन्तं पियदसणं सुरूवं दारगं पयाया ॥ १३. तए णं तीसे पभावईए देवीए अङ्गपडियारियाओ पभावई देविं पसूयं जाणेत्ता जेणेव बले राया तेणेव उवागच्छन्ति, करयल जाव बलं रायं जएणं विजएणं वद्धान्ति,
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy