SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०० निरयावलियासु सुमिणे दिटे, आरोग्गतुट्टि जाव मङ्गल्लकारए णं तुमे, देवी, सुविणे दिढे त्ति कट्ट पभावई देविं ताहिं इट्टाहिं जाव वग्गूहि दोच्चं पि तच्चं पि अणुबूहइ । तए णं सा पभावई देवी बलस्स रनो अन्तियं एयमढे सोच्चा निसम्म हट्टतुट्ट ° करयल ° जाव एवं वयासी-' एवमेयं देवाणुप्पिया, तहमेयं देवाणुप्पिया, अवितहमेयं देवाणुप्पिया, असंदिद्धमेयं देवाणुप्पिया, इच्छियमेयं देवाणुप्पिया, पडिच्छियमेयं देवाणुप्पिया, इच्छियपडिच्छियमेयं देवाणुप्पिया, से जहेयं तुम्भे वयह' त्ति कट्ट तं सुविणं सम्म पडिच्छइ, २ बलेणं रन्ना अब्भणुनाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अभुट्टेइ, २ अतुरियमचवल° जाव गईए जेणेव सए सयणिजे तेणेव उवागच्छइ, २ सयणिजंसि निसीयइ, २ एवं ययासी-'मा मे से उत्तमे पहाणे मङ्गल्ले सुविणे अन्नेहि पावसुमिणेहिं पडिहम्मिस्सइ ' त्ति कटु देवगुरुजणबद्धाहिं पसत्थाहिं मङ्गल्लाहिं धम्मियाहिं कहाहिं सुविणजागरियं पडिजागरमाणी २ विहरइ॥ . ७. तए णं से बले राया कोडुम्बियपुरिसे सहावेइ, २ एवं वयासी-'खिप्पामेव, भो देवाणुप्पिया, अज सविसेसं बाहिरियं उवट्ठाणसालं गन्धोदयसित्तसुइअसंमजिओवलितं सुगन्धवरपञ्चवण्णपुप्फोवयारकलियंकालागुरुपवरकुंदुरुक्क जाव गन्धवट्टिभूयं करेह य करावेह य, २ सीहासणं रएह, २ ममेयं जाव पञ्चप्पिणह । तए णं ते कोडुम्बिय जावपडिसणेत्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं जाव पञ्चप्पिणन्ति ॥. . ...... ८. तए णं से बले राया पञ्चूसकालसमयांस सयाणि
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy