SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८८ निरयावलियासु ट्ठाणसाला जेणेव चेडए राया तेणेव उवागच्छइ ।२त्ता चेडगं रायं करयलपरिग्गहियं जाव कट्ट जएणं विजएणं वद्धावेइ । २त्ता... 54. 5-6. सव्विड्डीए जाव रवेणं. The full passage runs as follows: . सव्विड्डीए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वभूसाए सव्वविभूईए सव्वसंभमेणं सव्वपुप्फवत्थगन्धमल्लालंकारेणं सव्वदिव्वतुडियसद्दसंनिनाएणं महया इड्डीए महया जुईए महया बलणं महया समुदएणं महया वरतुडियजमगसमयपडुप्पवाइयरवेणं संखपणवपडहभेरिझल्लरिखरमुहिहुडुकमुरयमुइङ्गदुन्दुहिनिग्घोसनाइयरवेणं ॥ ...55. 6-7. जेणेव मजणघरे......जाव नरवई. The full passage given in the ज्ञाताधर्मकथा runs as follows:. ... जेणेव मजणघरे तेणेव उवागच्छइ, २ मजणघरं अणुपविसहारमुत्तजालाभिरामे विचित्तमणिरयणकोट्टिमतले रमणिजे ण्हाणमण्डवंसि नाणामणिरयणभत्तिचित्तंसि हाणपीढंसि सुहनिसण्णे सुहोद्गेहिं पुप्फोदगेहिं गन्धोदएहिं सुद्धोदएहिय पुणो पुणो कल्लाणगपवरमजणविहीए मजिए तत्थ कोउयसपहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे पम्हलसुकुमालगन्धकासाईयलूहियङ्गे अहयसुमहग्घदूसरयणसुसंवुए सरससुरभिगोसीसचन्दणाणुलित्तगत्तेसुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालम्बपलम्बमाणकडिसुत्तसुकयसोहे पिणद्धगेविजे अॉलेजगललियङ्गललियकयाहरणे नाणामणिकडगतुडियथम्भियभुए अहियरूवसस्सिरीए कुण्डलुज्जोइयाणणे मउडदित्तसिरए
SR No.009958
Book TitleAgam 19 Upang 08 Niryavalika Sutra
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year
Total Pages218
LanguageHindi, Prakrit
ClassificationBook_Devnagari, Agam, Canon, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy