________________
१.
२.
३.
४.
५.
६.
७.
पाठ १ प्रार्थना
नमो अरिहंताणं ।
नमो सिद्धाणं ।
नमो आयरियाणं ।
नमो उवज्झायाणं ।
नमो लोए सव्व-साहूणं ।
एसो पंच-नमोक्कारो सव्व - पाव-प्पणासणो । मंगलाणं च सव्वेसिं पढमं हवइ मंगलं ।।
मंगलं भगवान् वीरो, मंगलं गौतमः प्रभुः । मंगलं स्थूलभद्राद्या, जैनधर्मोऽस्तु मंगलम् ।।
मंगलं भगवान् वीरो, मंगलं गौतमः प्रभुः । मंगलं कुन्दकुन्दार्यो, जैनधर्मोऽस्तु मंगलम् ।।
सर्व मंगल मांगल्यं, सर्व कल्याण- कारणम् । प्रधानं सर्व-धर्माणां, जैनं जयतु शासनम् ।।
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।।
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परब्रह्म, तस्मै श्री गुरवे नमः ।।
"
खामेमि सव्वे जीवा, सव्वे जीवा खमंतु मे । मित्ति मे सव्व-भूएस, वेरं मज्झण केई ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
7