SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ न्यायसिद्धान्त रहस्य' [ओमपृष्ठ] महोपाध्याय श्री. यशोविजयजी वहस्ताक्षर वारः समाप्तः कांस्यान्यकत्रतामा व्याप्यत्वविशिष्टमेवंभे विशेष्यत्वावकाना नियामक मत्रका तावबेक मेवधटकं नानुभवत्वं विशेषणत्व विशेष्यत्वावद्वेकना नियामक संबंधन कार्यकारणनावनेदादिनिवाच्नशाम तिपर्वतः पर्वतवादित्यादिग्व क्रिममा रुपवत्वमापत्वविशिष्टमनवायसंबधेन पर्वतल प्रकाशक पर्वतज्ञान विनापिन क्रिमरमादृतित्व विशिष्ट समवायसंबधनपर्वतत्वन्तो बाधज्ञानमहकाराचार शवकिव्याप्यत्यविशिष्टसमा यमबंधन पर्वतत्ववतोनु मिन्यापत्रेरितिवेन्द्रनारापाषाया लघुत्वे नि एवमुत्वा नादृशपरिधानादिना बाधादिमत्का राध्यापकुनानोदक धर्मयुक्तासामनुमित्फ्गमे कर्मबंधेन व्यापकतावच्छेदकवतो बाधमदि ज्ञाना द परमंबंध मापकना बच्छेदक जानुभितो विधेय विकथंप्रेतधालिखन सिहादत एवबाधादिम दा विनुभिमपगमेध्ये कर्मबंधेनकना ताक्छेदकम्पानुमितोमरुप्रकारतयाजानमपि वेषणतावच्छेदकतानियामक संबधेन त्रत्त्वमेव कोदक नया मानापमान का चित्राता टुकमा त्यरुतानकछेदकधर्म प्रकारेणक वन्द्वेदकवृतिबास दिज्ञानापर संबंधेनपत्र नाफपेयतेत धामात्यापित्वविशिष्टम्पवि नत्रयेकार्यताकोदकमतोनकाय्पनुपपत्निमिति प्राऊः शिव्यताकोदकप्रकारक ज्ञानकारणलदि શ્રી ભાવણ્યવિજયજી જૈન જ્ઞાનભ’ડાર है. अदिसानी રાધનપુર. THE + २६
SR No.009888
Book TitleYashovijayji Swahast Likhit Kruti Sangraha
Original Sutra AuthorN/A
AuthorYashovijay
PublisherYashobharti Jain Prakashan Samiti
Publication Year
Total Pages77
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy