SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पद्यानामकारादिकोशः। २५१ ४४-४ W ३५-१२९ अ० श्लो. अ० श्लो. खोच्चं याताः सर्वे ४४-४६ । होरागतैर्धनगतैः खोच्चसिद्धो ग्रहः शोध्यः ३९-१५ । होराग्रहबलसाम्ये निसर्गजं ५-२० खोच्चस्थस्वगृहेऽथवापि ११-१४ | होरा चतुर्थसप्तमदशमेषु ३१-१ वोच्चस्थितः शुभफलं ५-२५ । होरा जन्माधिपतेः ४१-५८ खोच्चस्थे दश सूर्ये ३६-२ | होरातृष्णार्तानां शिष्याणां १-६ खोच्चस्थै रविभौमसौर ३५-५ होरादिकण्टकेभ्यः २१-११ खोचस्थो रवितनयो होरादिनेशशशिनां ४०-४ वोच्चस्वकालबलिनः ०-२२ होराधिपति ने १०-२६ खोच्चः खकीयभवने ३०-७४ होरानिधनास्तगतैः १०-४० खोच्चस्वराशि निजभाग होरामनीक्षमाणे शशिनि ९-२८ खोच्चाश्रिताः श्रेष्ठबलाः ५-१५ होरायां कण्टके चन्द्रो १०-८५ खोच्चे गुराववनिजे ३५-८ होरायां कण्टके भौमो १०-८३ खोच्चे गुरुस्तनुगतः होरालेखामुपेतः स्फुट । ३५-१३२ खोच्चे दशमे जीवे ९-१२ होराशशिनोबलवान् खोचे भवति च दीप्तः ५-३ होराष्टमस्थितः सूर्यः १०-८२ खोच्चे भानुः प्रकटितबलो ३५-८४ | होरा सर्वबलोपेता ३९-५ खोचोदये कृतपदः ३५-१०२ होरासंस्थे जीवे सुशरीरः होरास्तगतैः शकटं २१-१५ होरेन्दुयुतैः सौम्यैः ८-३४ हतपुत्रदारनिःस्वाः २१-४० होरेन्द्वोर्बलयोगायो ३३-२ हयनरविदेहलग्ने ५३-४४ होरेश्वरस्तु मृत्यौ १०-२८ हितसमरिपुसंज्ञा ये ४-३१ | ह्रखः पिङ्गललोचनो ४-२३ हिबुकगते धरणिसुते ८-३९ ह्रस्वः पृथुचारुतनुः ४८-२३ हिबुकास्तकर्मसहितः ४६-१२ ह्रखवदनोन्नतांसः ५०-५३ हिबुकेऽर्के वियति कुजे ४६-१० | ह्रस्वाननखरूपः ४९-८ हिमरश्मिरल्पपुण्यं ४४-१६ ह्रस्वास्तिमिगोजघटा ३-३७ हिंस्रोऽग्निकर्मकुशलो ३१-४७ ह्रस्वोदरः सुरोषो ५०-१४ हृद्रोगी बहुसत्वः सतां २२-६४ | ह्रखोन्नतोष्टघोणः ५०-६५ हेमप्रवालभूषण ३४-६० | ह्रखो मृदुः सुधीरो ५०-१०९ हेलिर्भानुः शशी चन्द्रः ४-१० | ह्रखो हठश्रुतार्थः ४८-१२ m इति सारावलीवर्णक्रमकोशः संपूर्णः। Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy