SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ पातीह देशान् खलु पादत्रितयं विदलं पानान्नबन्धुरहितः पानान्नसौख्यरहितः पापकरं सुदरिद्रं पापकरा जायन्ते पापग्रहमध्यगतो पापग्रहसंयुक्तश्चर पापद्वयमध्यगते पापभवनं तृतीयं पापा निघ्नन्ति मूर्त्यादीन् पापा यदि शुभवर्गे पापा व्रणं लाञ्छनमेषु पापास्तृतीयषष्ठाः पापास्त्रयोsपि मिलिताः पापास्त्रिकोणकेन्द्रे पापेऽष्टमे तु विधवा पापैर्नभःस्थलस्थैः पापैर्बलिभिर्युक्ते पापैरहार्यवृत्तैः पापैर्युक्ते चन्द्रे मातुः पापं मलिनाचारं पारुष्य दण्डनिरतः पार्थिवमन्त्रिणमग्र्यं पाशुपतयज्ञदीक्षा पाशे बन्धनभाजः पाषण्डभागिनो वा पाषण्डव्रतनिरता पिङ्गो निम्नविलोचनः पितृमातृभक्तमार्यं पित्तरुगर्दितदेहः पित्तानिलोष्टरोगैः पित्तासुकृत रोगो पित्तासृग्वह्निभयं पित्रा रहितं बाल्ये पद्यानामकारादिकोशः । अ० श्लो० पीनाङ्गी गौरः स्यात् ३७ - ३९ | पिशुनः शठो दरिद्रो ५१-१७ | पिशुनस्त्वसत्यचेष्टो ३१-७२ | पिशुनो न साधुशीलः ३१-६० पीडां धातुत्रितयात् २६-६६ पीडितहृदयो हिबुके १६-१६ पीतं करोति जीवः १० - ४७ १० - ४९ | पीनो विशालदेहः १०- ३५ | पुण्येष्वसिद्धिकलहं ३४ - २१ | पुंराशिगैः शुभखगैः ३०-८६ | पुरुषाकृतिशीलयुता १२ - ३ | पुरुषाभिमानपरकृत् ४-६ | पुष्कलयोगे पुरुषाः ३३-६४ |पुंस्त्रीभवनबलेन च १६- ३८ | पूज्यः सतां प्रशान्तो १०- १६ पूज्यः सतामतिधनो ४५-२७ | पूज्याः सुभगा धीराः ३३-६२ | पूज्यो गणप्रधानो ३४-३७ पूर्णाननः सुचक्षुः ४७ - २५ | पूर्णेन्दुयुते भाग्ये १६-३६ | पूर्णैर्विन्दुभिरष्टभिः ३२- ४४ पूर्ण पश्यति रविजः २६-१६ | पूर्वार्धे संभूतो जननी २६-४० पूर्वोक्तं चिन्तयेत्सर्वं २०- ३५ पृथुकण्ठनेत्रवदनः २१- ५० पृथुपीनभुग्ननासः २१- ४७ |पृथ्वाननो बृहत्स्फिक् २०- ३६ पृथ्वायतवृत्ततनुं ४-२७ पौलिश रोमशवासिष्ट ० २७-६२ पौष्णे फाल्गुन्यां वा २५- ४३ प्रकथितमुनियोगे ४७-४ प्रकृतिस्था लग्नेन्दोः ४१-४५ प्रचुरतुरंग मदलितारातिः ४१-१९ प्रचुरान्नपान विभवं २९-४३ | प्रचुरामित्रस्तीत्रो Aho! Shrutgyanam २३१ अ० श्लो० ४७-४४ २६-२० २७-२१ ४०-४० ३०-७७ ५३-१३ ५०-६१ २७-३ ४०-५१ ५-५१ ४५-४ ५०-१०७ ३५-१४६ ५-३४ २२-४९ २५-११ ३६-१४ १५-१५ ५०-४८ ३२-२८. ५४-२ ४-३३ २३-१५ ३९-१६ ५०-७८ ५०-१०२ ५०-२४ ४८-४ ५४-११ ३५-१४८ २०- ३७ ४५-३ ३१-४५ ३०-६२ ३०-१९
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy