SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पद्यानामकारादिकोशः। २२३ अ० श्लो. ५०-४१ १०-३१ ४७-१३ ४१-२४ १०-७७ ४१-११ १०-२७ ३५-१६४ ५०-८२ गुरुसौम्यशुक्रचन्द्राः गुरुस्त्रिकोणे होरायां गुरुहिमगुरवीणामेकः गुरोः पञ्चदशाव्दानि गृहवास्तुज्ञानरतं गृहशयनवसनगन्धैः गेयरतिःस्त्रीसङ्गो गोधानां सर्पाणां गोलयुगशूलपाशाः गौरो झषनेत्रगुरुः गौरोऽतिरक्तनयनः गौरोऽपि रक्तदेहः गौरो मृगाकृतिमृदुः गौरो विशालनेत्रः गौरोऽश्वमुखः सुरदो गौरो हयाकृतिमुखो गौरः पृथ्वायतहृत् गौरः शठ सुचक्षुः गौरः मुनेत्रवाग्मी गौरः स्थिरः प्रचण्डो ग्रहणोपगते चन्द्रे ग्रहयुक्तं वा नियतं ग्रहाणां खोच्चसंस्थानां ग्रहाः समेयुर्बहवो ग्रामक्षेत्रतरूणां ग्रामपुरश्रेणीनां पुरोग ग्रामसहस्राधिपति ग्राम्यगृहेषु नवांशाः ग्राहेण मद्यपानात् घ. घटशी! शुचिकर्मा घटसिंहवृश्चिकोदय घटोदये नीचगतैः घण्टाशिराः कुशिल्पी घण्टाशिरो नतास्यः अ० श्लो. ३२-१०३ / घण्टाशिरोऽल्पकेशो १०-९२ घृत मण्डगौरगात्रो २०-२५ च. ३९-१४ चक्रस्य पूर्वभागे पापाः २७-५२ चण्डाकारो वश्यो २७-२९. चण्डं साहसनिरतं ४०-४६ चतुरश्रस्थिताः पापाः ५३-४३ चतुरोऽल्पभाग्यवीरो २१-५ चतुर्थस्थानसंस्थस्य ५०-३७ चत्वारिंशद्युक्ताः पञ्चा० ५०-२२ चन्द्रःकुजरवियुक्तः ५०-१०१ चन्द्रः पुष्ये नृपति चन्द्रः शुभवर्गस्थः ५०-५६ चन्द्रः संपूर्णतनुः ५०-५८ चन्द्रः स्वसुतसमेतः चन्द्रचतुथैः क्रूरैः ५०-६६ चन्द्रज्ञकुजसुरेज्याः ५०-१०३ चन्ददशायां ज्ञदशा ५०-३१ चन्द्रदशायां प्राप्ता ४९-२२ चन्द्रदशायां वित्तं चन्द्रदिवाकरगुरवो ९-२० चन्द्रबुधशुक्ररवयो ५-४८ चन्द्रबृहस्पतिशुक्राः १०-८७ चन्द्रशनिशुक्रजीवाः चन्द्रस्त्रिपुष्करस्थः २९-५३ चन्द्रात्रिकोणराशौ ३६-१७ चन्द्रादष्टमराशौ चन्द्रादित्यौ तृतीयस्थौ ४६-२९ चन्द्रादुपचयसंस्था चन्द्राद्रहैर्निगदिताः ५०-२१ चन्द्रादृशमे भानुभूपुत्रो १०-१०८ चन्द्रादशमे भानुर्मातुः चन्द्रादृशमे सूर्यः ५०-३६ / चन्द्राध्यासितराशे थो ५०-३३ ! चन्द्रारभानुजसिताः ११-४ ३२-३७ ८-३८ ३२--९७ ४१-२० لال کی w ४१-२१ -३७ au ४०-२९ ३२-५४ ३२-८६ ३२-७४ ३२-१०६ m १०-५० १०-७४ ३५-१६७ ३५-१७७ ३३-३१ ९-३५ ० m | | ५-१८ ३२-१०२ Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy