SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१८ इत्युक्तं शुभमन्यदेवमशुभं इत्थं होराशास्त्रं इन्दुर्जलं कुजोऽग्निर्जलम् इन्दुसुतस्य दशाया इन्दुः खोच्चे पश्यन् इन्दोर्भागविभूतिकाञ्चन इषुकरणदस्युबन्धन इह तु द्वादशभागो ई. ईज्येज्यावङ्गिरा जीवः ईर्ष्यान्विता सुखपरा ईश्वरभृतको मूर्खः ईषत्पिङ्गललोचनश्रुति उ. उक्त बहुप्रकारं उक्तं फलं गगनगा उक्तो हि यवनवृद्धैः उच्चबलेन समेतः परां उच्चबलं कन्यायां बुधस्य उच्च भागत्रितयं वृष उच्चराशिर्भवेद्धोरा उच्चराशौ विलोमे च उच्चस्थ : शशितनयः 'उच्चस्थ स्त्रिदशगुरुः उच्चाभिलाषी सविता उडुपतिकृतरिष्टानां उत्कृष्टवाक् स्थिराङ्गः उत्तमरूपो गुणवान् उत्तरमयनं प्राप्ताः उत्तमगृहशयनानां उत्तमरामः सुभगो उत्थान विवाद जिताः उत्पातक्रूरहते तस्मात् सारावली । अ० श्लो० ५२-९ ५४-१० उत्सवसमाजशीलो उत्सृष्टवचाः स्मृतिमान् ८-३ उत्सृष्टा सूर्येऽस्ते ४१-३० | उदकचरनवांशकेषु ३५-१११ उदयगिरिनिविष्टैः ५४ -४ २१-३८ ५३-३० उदयति गुरुरुचे उदयति मीने शशिनि उदयति वणिग्विलने उदयनवांशाधिपतेः ४-११ उदयशिखरिसंस्थो उदयाद्वाविंशतिम ० ४५-२५ उदयास्तगतैः पापैः ३१-७३ | उदितांशसमो मोहः ४-२५ उदये दिनकरपुत्रे उदये चागस्त्यमुनेः उदयेऽसुरमन्त्रिवरो ३२-११२ १५–२३ ५२-१ ५- २८ | उद्दण्डघोणकुक्षिः ५- २१ | उद्धतमूर्तिः सुशिराः ५- २२ | उद्बन्धनमतिचपलं ३५-३६ उद्भिज्जरायुजानां तथैव ५- १४ | उद्युक्तकर्मसुभगः ३५-११६ उन्नत विततललाटः ३५-१२१ ३५-४९ ११ - २ | उद्वेगरोगतप्तः ५०-४५ उद्गतदशा व्यतीता उद्घोणो रूक्षदेहः पृथुक उन्नासश्याम चक्षुः सुरत उन्नासो व्यायताक्षः उपकारी च परेषां उपचयगृहसंस्थो जन्मपो ३२-२४ ४-३७ | उपचयभवने शशभृद्दृष्टो ३२-१४ | उपचयगौ रविशुक्रौ १३-२२ उपासका बुद्धसमाश्रयं ३०-७१ | उभयस्थिरचरसंस्थैः ८-३२ उल्कायाः पतने चैव Aho! Shrutgyanam अ० श्लो० ३२-११ १४-६ ४५-१६ ३५-२७ ३५-७ ३५-१८ ३५-१४ ५३-५४ ४६-२० ३५-१७९ ४६-२२ ८-३६ ४६-२१ ३४-७८ १२-९ ३५-७० ५१-२० २३-७२ ५०-८७ ४८-७ २८-२६ ५३-२७ ४७-८ ५०-३९ २३-१६ २३-४४ २८-२१ २८-१० ३५-३२ ८-५ ८-११ २०-३२ २१-१८ ३८-११
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy