SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ( 86 ) - वाष वाहो (अशनिः) संस्कृतं प्राकृतं | संस्कृतं प्राकृतं वाराणसी वाणारसी रद्धिः वुड्ढी हन्तं वेण्ट', वोण्ट, विष्ट । वाप्पो (धुमे) वृन्दारकः बुंदारो विंशतिः वीमा विञ्च्छुओ, विचकिल्लं वेदलं, विअदल्लं विच्छुओ, रश्चिकः विच्छई: विच्छड्डो विंचुरो, वितद्धिः विअड्डी । विछिनो विदगधः विअड्ढो वृषभ: उसहो, वसहो विभीतक वहेडअडो दृष्टं विठ्ठ, वुट्ट विशम्भः वीसंभो दृष्टिः विट्टी, वुट्ठी विश्वक वीमुं बहत्तरं वहअरं विश्वस्तः वीमत्थो विहफ्फई (२) विषमः विसढो, विसमो वुहप्फई, विसंष्ठुलं विसंह लं वहस्पतिः वहप्फई, वहस्मई विहीनः विरुणो, विहीणो भयप्फद, भयस्माई विहलः भिभलो, विभलो, विहलो विहम्मई, वुहम्मई वीर्य वीरित्रं वेणुः । वेलू रुक्खो , वच्छो (१) वेतमः बेडिमो (३) वेदना वित्रणा, वेत्रणा एकः वुड्ढो वैदूर्य वेरुलि वृत्त १। शौरसेन्यां " वृक्ष" सा रूपं " रुक्ख" इत्येव । २। ३। शौरसेन्यां " वृहस्पतेः " " विहप्प" इत्येकं रूपं भवति “ वेतम" सा " वेडस'' इति । Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy