SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ संस्कृतं धिगस्तु धूर्य्य: धृति: धृष्टः ठद्युम्नः धैर्य ध्वजः ध्वनि: नप्ता धिरस्तु ( 81 ) प्राग्रतं संस्कृतं निशोथ: निश्चल: निवृत्तं धोरि श्रो दिही, घिई धिट्टो, घट्टो धट्टणी (१) धीरं, धिज्ज मत्रो, धो धुनी एन्तित्रो, णन्तु णमोकारो नमस्कारः नवफलिका लोहलिश्रा नवमालिका पोमालिश्रा नारकिकः पेरदूश्रो नापित: हाविश्र, नापिश्रो निकष: हिमो निम्व: निज्मरः निलयः निषण: निषध: नीचैम् नीडं नीप: नीविः नूपुरं नैयायिकः णिश्राश्रो नौः पक्क प्राक्कतं पिसीढो, शिसीहो च्चिलो एमलो, णिमणो fuest णीच पेड', ऐडं, पीड लोमो णीवो लोमी, पीवी णेउरं, णिउरं णुउरं पक्ष्म पञ्चदश पमरह पञ्चपञ्चाशत् पंच्चावणा, पणपणा पणासा पडाचा पट्टणं पाइको, पाई पोमं, पउमं, पद्मं फणसो लिम्बो, शिम्बो उज्मरो, निज्मरो गिलनं वित्तं, णिउत्तं, चित्तं १ | शौरसेन्थां " धृष्टद्युम्न " शब्दस्य " धटुजुसी " इति रूपं ; पञ्चाशत् पताका पत्तनं पदातिः पद्मं पनसः णावा पिक्कं, पक्कं पन्ह Aho! Shrutgyanam 11
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy