SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ( 78 ) संस्कृतं प्राकृतं - संस्कृतं प्राकृतं गड्डो गवयः केढवो कौशेयक, कुच्छ अनं. क्षण: कसिलो, गगदं गग्गरं कृष्णः कसणो (वर्णे), गतः कहो (विष्णौ) गईभः गड्डहो, गद्दहो कमिणं गर्भितं गभिणं किलितं गउश्रो केसरं किसरं, केसरं गाम्भीर्य गंभिरी कैटभः गायनः घायणो ग्राह्यं गेा कौच्छ अनं गुडुची गलोई छणो (उत्सवे), ग्टहं घरं खणो (समय) ग्टहपतिः गहवई छमा (पृथिव्यां), गोदावरी गोला, गोत्रावरी क्षमा खमा (क्षान्तौ) गोणो, गो; छूढं, खित ( गावो, गाओ क्षुत् खी, छी गौः (स्त्री) गावी, गावीश्री हा गौरवं गारवं, गउरवं (१) लिक्वं, कुत्तं चतुर्गुणः चोण, चउणो क्षेटकः खेडो चतुर्थः चोट्टो, चउट्ठो छमा, खमा चतुर्थी चोट्टी, चउट्ठी खचितः खमित्रो, खो चतुर्दश चोद्दह, चउद्दह खण्डितं खुडि, खण्डि | चतुर्दशी, चोदसी, चउद्दसी खल्वाट: खल्लीडो चतुारं चोद्दारं, चउद्दार १। शौरसेन्यां “गौरव" स्य “गोरवं” “गजरवं” इति रूप द्वयं ; क्षिप्त क्षुधा मा - - - Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy