SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १४ ज्योतिषसिद्धान्तसंग्रहे शीघ्रकमबर्धीकृतम् । एवं स्फुटग्रहों भवति । तस्मात् पुनरपि केन्द्रं कृत्वा मध्यमेव ग्रहं भूयोभूयः संस्कात् यावदविशेषः स्फुटग्रही भवति । बुध. सितपातौ विपरीतेन मन्द फलेन स्फुटौ कार्यो । भौमनीवसौराणां शौघान्त्यफलेनानुलोमेन । अतीतवर्तमानस्फुटग्रहान्तरं स्फुटभुक्तिः । अर्कफलं स्फुटभुतिहतं भवनकलाभिलब्ध कर्म केन्द्रवशेन ग्रहे धनणं योग्यम् । अन्त्यशीघ्रकर्माविशेषकेन्द्रस्य वक्रादिकेन्द्रस्य चान्तरस्फुटभुक्तिशीघ्रभुक्त्यन्तरेण विभजेत् । लब्धी वक्रादेर्दिनादिः कालो ध्रुवककेन्द्रधिक एष्यः शीघ्रकेन्द्रधिकेऽतीतः । इति विष्णुधर्मोत्तरे ज्योतिःशास्त्रे ग्राहातिसाधनाध्यायः । स्फुटग्रहं लिप्तीकृतमष्टभिः शतैर्भजल्लब्ध ग्रहेण भुक्तानि अश्विन्यादिनक्षत्राणि । शेष स्फटभुक्त्या विभजेल्लब्धदिनादिकालो शात् । अवशिष्ट मष्टशतेभ्यः संशोध्यावशेषात् प्राग्वकालो नक्षत्रस्थिते राशौ भुक्तांशादभुक्ताशाबा स्फुटभुक्त्या विभजल्लब्धं दिनादिः संक्रान्तर्गतैष्यः कालः । अथ योजनकधि ग्रहप्रमाणविष्कम्भयोजनानि व्यासाहतानि स्फुटयोजनकर्णार्धन विभजेल्लब्ध स्फुटग्रहप्रमाणव्यासकलाः । स्फुटार्ककर्णाध यो Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy