SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ७८ ब्रह्मसिद्धान्तेनान्यजोकमजा कार्या नतासो: सत्रिभग्रहात् । वेदास्तु प्रवदन्त्येवं नतकालापवादतः ॥ ८३॥ .. इति ब्रह्मसिद्धान्त पञ्चमोऽध्यायः । छेद्यकेन विना छेदाः सुस्फटा उपरागयोः । न ज्ञायन्ते यतस्तस्माच्छेदकज्ञानमुच्यते ॥ १॥ . समभूदिङमध्यबिन्दोः सप्तवर्गाङ्गलेन च । ... मानैक्यार्धन वृत्तानां ग्राह्यार्धन त्रयं लिखेत् ॥२॥ तन्मध्यमं समासाख्यं वहिष्क वलनाश्रयम् । ग्राह्यमण्डलमध्यस्थं दिश: प्रागेव साधिताः ॥ ३ ॥ यत्माच्यां पलनं देयं तद्यथादिशमेव हि। पश्चाद्यत् तहिपर्यस्तं वलनं प्राक् प्रसिद्धये ॥ ४ ॥ आद्यन्तमध्यवलनैस्त्रिभिरेवाखिलं भवेत् । निमौलनोन्मीलनाभ्यां न किञ्चिदपि नारद ॥५॥ विक्षेपाग्रे यतश्चन्द्रः परस्मादविसृज्य तत् । प्रामुखं मध्यवलनं तहिले पैकता यदि६॥ . भेदे पश्चान्मुखं देयमिन्दो नोविपर्ययात् । सव्यापसन्यमार्गाभ्यां तथा तन्नासदर्शनात् ॥ ७॥ तिखो रेखामध्यबिन्दु प्रापयेहलनत्रयात् । तत्समासमयुक्तिभ्यां विक्षेपौ ग्रासमौक्षिको॥८॥ वलनाभिमुख बिन्दोः स्वविक्षेपं च मध्यगम् । Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy