SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । अग्रहोऽष्टांशकतत्यंशानाधिकः स तु ॥ ३१॥ सर्वत्र सोमग्रहणं सोममेव हि दृश्यते । उभयोरन्तराभावाद्भूछायाजान्तरं शशी ॥ ३२ ॥ क्षेपो यदा तत्समः स्यात् तेनोद्देश्य उपल्लव: । पूर्वापरान्तराभावादभावो लम्बनस्य च ॥ ३३ ॥ पर्वप्रतिपदोरेव ग्रासमोक्षौ विधोर्मुने । न हि लम्बनहेतुः स्यादेव याम्योत्तरान्तरम् ॥ ३४ ॥ तम्मिन् सति त्रिपादस्थोऽप्युपरागोऽस्ति तहिने । तावल्काल स्तु याम्योदगन्या तत्त्वात् प्रसिद्ध्यति ॥३५॥ तदन्तरेण नासीतेः सम्भवानास्करग्रहे। मेन्द क्षेपयुतोना दिक् तुल्यभेदे ग्रहान्तरम् ॥ ३६॥ साक्षाक्षोदमध्यलग्ने क्रान्त्योः साम्येन सम्भवः । पूर्वापरान्तराभावान्मध्याह्ने माऽस्तु लम्बनम् ॥ ३७॥ अस्त्यन्यदा तु पूर्वाह्ने ग्रासमोक्षौ तु दशंगौ । प्रतिपद्यपराले तु तयाऽस्तो वा तदा क्वचित् ॥ ३८॥ अर्कन्दोरतिदूरत्वात् समीपत्वादिदं भवेत् । हधर्मगौव तत्सिद्धो मध्य ग्रहणसङ्गतो(१) ॥ ३६ ॥ लम्बनावनती न स्तामपि सत्यन्त रहये। इष्टलम्बनमन्यत्र यदौष्टाऽवनतिर्भवेत् ॥ ४० ॥ हककर्म च तथा विप्र प्रत्यक्षं च ततस्तथा। . (१) भग्रह महसङ्गती-पा० २ पु० । ८॥ Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy