SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । फल मित्यच्यते तावत् तद्व्यनक्षितिजान्तरम् ॥ ७१॥ बिज्यावर्गार्धमध्यार्धरात्रिज्याऽवर्गमेव तु । अग्रज्यावर्गहीनं तत् कोणार्कोदयमध्यगम् ॥ ७२ ॥ तत्कालत्रिभजाव! यदि शङ्ककृतिर्भवेत् । कोटिज्याकृतिरेषा हि करणी त्याहुरागमा: ॥ ७३ ॥ पलव! बाहुवर्गः कर्ण: शङ्कहयोङ्गवः । स कोण स्थग्रहो व्यक्षितिजान्तर एव हि ॥ ७४ ॥ सहकफलः सस्वशङ्कः स्वस्वार्धफलवर्जितः । ऊर्ध्वाधःस्थं स्वकं व्यवक्षितिजाद्यदवागुदक् ॥ ७५ ॥ याम्यायां विदिशोः शङ्कः स शङ्कोदक्षिणोत्तरा। मध्यच्छायातो भुजज्या सौम्यतो दक्षिणोत्तरा ॥ ६ ॥ याम्यतोऽक्षक्रान्तिरस्या अक्षज्या लम्बजा यदि। रवौ चरत्युत्तरयोः प्राग्वत् कोणाक्षभाश्रुतिः ॥ ७७॥ हादशाक्षप्रभा क्रान्तिक्षेत्र मेषादिगो रविः । कर्कादौ प्रोज्य चक्रार्धात तुलादो भाधसंयुतः ॥७८॥ मृगादौ प्रोज्य भगणात् बाहुर्गम्याहियुक्पदे। चलसंस्कृतसूर्योनच्छायार्के भाजिते क्रमात् ॥ ७६ ॥ प्राक्पश्चान्मध्यरेखातो देश: स्वीयस्त दन्तरम् ।। देशान्तरफलं भानोर्युक्त्याऽन्यत् सकलं मुने ॥ ८० ॥ छायार्कक्रान्तिराशाः स्युश्च लाः खस्वमिनादिके। छायार्क त्वृणमूने प्राक् पश्चाच्चक्र च लम्बते ॥ ८१ !! Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy