SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सर्थोऽध्यायः । तदा दत्वाऽग्रयाम्योदङमध्य मत्स्य यस्य च ॥ ५१ ॥ मध्य सूत्रयुतेश्चापं विन्दुत्रिस्मगलिंखेदिह । कोट्या साधितयाम्योदओखान्ते घटङ्ग मुन्नतम् ॥५२॥ अनेक गुणकच्छेदभवांशाश्छेदसं मितान् । इन्द शो नाशयेद्दाऽपवर्त्त येदिच्छयैव तु ॥ ५३॥ बाहुसिड्वो हि यश् केदस्तदुत्पत्तौ हरा गुणाः । गुणगुण्या हरा इत्यं विक्षेपा न्यथा यदि ॥ ५४ ॥ तावत् स्वदेशल स्वज्या स्वव्यासाधं यथा तथा । तां त्रिज्यां कल्पयेछायां व्यवहारसुखप्रदम् ॥ ५५ ॥ . तथा क्रान्तिज्य का साग्रज्येति परिकीर्तिते। क्रान्तिज्याविषुवत्व गा हताऽग्रज्याऽपि भास्करैः ॥ ५६ ॥ सा चेत् त्रिज्येष्टभाका स्तदा ग्राह्योऽङ्गु लादिका। क्रान्तिज्या चेष्टवानी लम्बज्याप्ताऽङ्ग लादिका ॥५॥ खशङ्कतुल्यक्रान्तिज्याग्राङ्गुलं विषुवश्रवः । अर्धाङ्ग लफलं वा मध्ये षुकर्णोन्मितीतरौ ॥ ५८ ॥ मध्यात् प्राक् पश्चिमाशा या सममण्डलमुच्यते। सायं प्रातर्स ध्यह्रस्व मेरुश्चोदयग्य म् (१) ॥ ५ ॥ उडागस्था प्राच्यपर। या रेखा सममण्डलात् । उन्म एडलं तयोर्मध्यं सर्वत्र षिषुवत्प्रभा ॥ ६ ॥ विषुवन्मण्डलादेषा छायाग्रे विषुवाऽत्र हि। (१) सा वृतमध्येऽत्यन्यत्व मेरुश्चे दङ्गुलद्वयम् । इति -पा० २ पु० । Aho! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy