SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । त्रिज्या हरज्या भवेच्छाया यदि कर्णोऽत्र कोटिजा॥३०॥ लम्बज्यायां कोटिजीवा परमायां तु सोइया । त्रिज्यायां कोटिजीवायां कियतीति विशेषतः ॥ ३१ ॥ परिधिः कियतीत्येवं शङ्कच्छेद दूतीरितः । खदिनब्यासाधकों तौ च शङ्की स एव च ॥ ३२ ॥ कियान् स तस्मिंस्त्रिज्यायामुन्नतज्यति साधिता। त्रिज्याधिकोनोदगर्वाक् चरमौळऽन्त्यमौर्विका ॥३३॥ मध्यचितिजमध्यैक्यात् सा नतच्या मता दिवा । तदुकमधनुःप्राणास्त त्याणा न प्रभा यतः ॥ ३४ ॥ व्यासार्ध लम्बजोवायां विज्यया च समा मुने। कल्प्यः शङ्कस्तदा तत्मत्रिज्यश्चेदहादशांगल: ॥३५॥ छायाकर्णी वा दिनार्धे क्रान्त्यक्षाभ्यां भुजांशकैः । घटङ्गोन्नत्यूनविम्बाधयुतिच्छायानतासुभिः ॥ ३६ ॥ कृष्ण शुकेपि पने प्रागिनेन्होश्चन्न भिद्यते । तज्ज्योनं च दिनाप्तिं नतनं चापि तत् किल ॥३०॥ अनुक्तं यत एवैतदन्य प्रश्नचतुष्टये । अविम्बकस्तु दर्शऽधःस्थितः सूर्यान्न दृश्यते ॥ ३८॥ पौर्णिमायां तदन्तःस्थैः संपूर्णः सूर्यरश्मिभिः । अन्यत्र यावान् विप्रकर्षस्तावच्छुक विधीविधिः ॥ ३९ ॥ चन्दाद्यत्र तदाशायां समो दक्षिणतः शशी। अङ्गाध्यायी शानकस्य मेंस्वासीत्यतः समम् ॥ ४०॥ Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy