SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ५५ तृतीयोऽध्यायः । उपक्रमेंण पश्यन्तं सौख्यमुत्सर्जनात् परम् । रात्रयः शुक्लपक्षेषु कृष्णपक्षेषु करनशः ॥ १४१ ॥ अनध्या यस्तथाऽन्ये ये ते च प्रचोदिताः । तथा सेयं मुहाव्या याऽनध्यायस्य साऽपि च ॥१४॥ अङ्गाध्यायन इत्युक्ताः स्वाध्यायाः सकला अपि । अधिकर्तव्य मेवाङ्गमङ्गित्वैकप्रयोजनात् ॥ १४३ ॥ शुवेस्तयतिरेकेण त्वङ्गित्वाभावसम्भवात् । पक्षादिमध्यान्त्योपान्त्या अङ्गानामङ्गिनामपि ॥ १४४॥ अनध्यायः प्रदोषश्च संध्यास्त्रिमध्यमा निशा । त्रयोदशी चतुर्थी च सप्तमौ कलयाऽपि च ॥ १४५॥ रात्रि स्पगति मौनी स्यात् प्रदोषो यदि तत्र सः । रादिनचतुर्थो वा प्रहरः कथ्यते बुधैः ॥ १४ ॥ तावानेव प्रदोषश्च पूर्वस्त्रिंशांशकैर्मुने । आद्यास्त्रिंशांशनाड्यश्च चतुर्थी तूत्तरे मुने ॥ १४७ ॥ प्रदोषः पूर्वराच्यधं विरामघटिकाऽपि वा । मध्यन्दिने पर्वसन्धिरित्यादिषु न चिन्तयेत् ॥ १४८ ॥ दिनक्षपायुक्त दोषं लोकानां त्रिगुणाऽष्टम् । अर्कमानकलास्तस्य भुक्तिश्चेत् षष्टिनाडिकाः ॥ १४६ ॥ संक्रान्तिकालस्तबिम्बं यावत् क्षेत्रदयेऽपि सः । विम्ब मध्यं ग्रहस्यास्ति यत्र तत्र स्थितश्च सः ॥ १५० ॥ तस्मिन परापरक्षेत्र ग्रहे हेतु यथोचिते। Aho ! Shrutgyanam
SR No.009884
Book TitleJyotish Siddhant Sangraha
Original Sutra AuthorN/A
AuthorVishweshwarprasad Dwivedi
PublisherBrajbhushan Das and Company
Publication Year1917
Total Pages240
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy