________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुसं५३
-
(५३) नाणं पंचविहं पन्नत्तं तं जहा-आमिनियोहियनाणं सुयनाणं ओहिनाणं मणपञ्जवनाणं केवलनाणं । 1-1
(५४) तं समासओ दुविहं पन्नत्तं तंजहा-पञ्चखं च परोक्खं चार2
(५५) से किं तं पटक्खं पञ्चाक्खं दुविई पन्नतं तं जहा-इंदियपप्रखंच नोइंदिय पञ्चक्खं च३७
(५६) से किं तं इंदियपच्चरखं, इंदियपञ्चक्खं पंचविहं पन्नत्तं तं जहा-सोइंदियपधक्खं चक्खिदियपञ्चक्खं घाणिंदियपचक्खं जिंब्मिदियपद्यखं फासिंदिपपञ्चक्खं सेतं इंदियपद्यक्खं
४|-4
(५७) से किं तं नोइंदियपझक्खं नोइंदियपश्चक्खं तिविहं पन्नत्तं तं जहा-ओहिनाणपनक्खं मणपञ्जवनाणपञ्चस्खं केवलनाणपचारखं ।५।
(५८) से किं तं ओहिनाणपञ्चरखं ओहिनाणपञ्चरखं दुविहं पनत्तं तं जहा-पवपश्चइयं च खओवसमियंच॥६॥
(९१)से कितं भव पन्चइयं दुण्हं तं जहा-देवाण य नेरइयाण य 1917
(10) से किं तं खओवसमिय, दुहं तं जहा-मणुस्साण य पंचेदियतिरिक्खजोणियाण य, कोहेऊ खोवसमियं खोवप्तमियं-तयावरणिजाणं कमाणं उदिण्णाणं खएणं अनुदिण्णाणं उवसमेणं ओहिनाणं समुपजइ।८1-8
(0) अहवा-गुणपडिवण्णस्स अणागरस्स ओहिनाणं समुप्पनइ, तं समासओ छव्यिहं पन्नतंतं जहा-आणुगापियं अणाणुगामियं यदपाणयं हायमाणयं पडिवाइ अप्पडिवाइ।९)-9
(१२) से किं तं आणुगामियं ओहिनाणं, आणुगामियं ओहिनाणं दुविहं पन्नत्तं तं जहाअंतगयं च मझगयं च से किं तं अंतगयं अंतगयं तिविहं पत्रत्तं तं जहा-पुरओ अंतगयं पग्गओ अंतगयं पासओ अंतगयं से किं तं पुरओ अंतगयं पुरओ अंतगयं-से जहानामए के पुरिसे उक्कं वा चुडलियं वा अलायं वा मणि वा जोई वा पईवं या पुरओ काउं पणोल्लेमाणे-पणोल्लेमाणे गच्छेचा सेतं पुरओ अंगतयं से किंतंमागओ अंतगयं मग्गओ अंतगयं से जहानामए केइ पुरिसे उक्कं वा चुडलियं षा अलायं षा मणि था जोइंवा पईवं पा मग्गओ काउं अनुकढेमाणे अनुकड्डेमाणे गछेजा सेत्तं मग्गओ अंतगयं से किं तं पासओ अंतगयं पासओ अंतगयं-से जहानामए केइ पुरिसे उक्कं वा घुडलियं वा अलायं या मणिं वा जोई वा पईवं वा पासओ काउं परिकड्ढेमाणेपरिकड्ढेमाणे गच्छेला सेतं पासओ अंतगयं सेतं अंतगयं, से किं तं मझगयं मझगयं-से जहानामए केइ परिसे उक्कं वा घुडलियं वा अलायं वा मणिं वा जोई वा पईवं वा मत्यए काउं गच्छेा सेत्तं मझगयं, अंतगयस्स मझगयस्स य को पइविसेसो पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखेआणि वा असंखेशाणि वाजोयणाई जाणइ पासइ मग्गओ अंतगएणं ओहिनाणेणं मग्गओ घेव संखेशाणि वा असंखेस्राणि वा जोयणाइ जाणइ पासइ पासओ अंतगएणं ओहिनाणेणं पासओ चेव संखेशाणि वा असंखेजाणि वा जोयणाईजाणइ पासइ मझगएणं ओहिनाणेणं सबओ प्तमंता संखेजाणि या असंखेशआणि वा जोयणाई जाणइ पासइ सेतं आणुगापियं ओहिनाणं ।१01-10
(१५) से किं तं अणाणुगामियं ओहिनाणं अणाणुगामियं ओहिनाणं-से जहानामए केइ पुरिसे एणं महंतं जोइवाणं काउं तस्सेव जोइडाणस्स परिपेरतेहिं-परिपेांतेहिं परिघोलेमाणे
For Private And Personal Use Only