SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ उत्तरपणाणि-२/1010 ॥९९५||4 ॥९९६-5 ॥९९७18 ॥९९८-7 ॥९९९||-8 11900019 ॥१००१/-10 ॥१००२-11 ॥१००३112 (१०१०) अब्मुडाणंच नवमंदसमी उपसंपदा एसादसंगा साहूणं सामायारी पवेझ्या (101) गमणे आवस्सियं कुजा ठाणे कुमानिसीहियं आपुच्छणं सयंकरणे परकरणे पडिपुच्छणं (१०१२) छंदणा दव्यजाएणं इच्छाकारोय सारणे मिच्छाकारी य निदाए तहक्कारो पडिस्सुए (१०१३) अब्भुठाणं गुरुपूया अच्छणे उपसंपदा एवं दुपंचसंजुत्ता सामायारी पवेड्या (१०१४) पुचिल्लंमिचउमाए आइश्यामि समुहिए मंडयं पडिलैहित्ता वंदित्ता यतओ गुरं (१०१५) पुछिन पंजलिउडो किंकायब्वंमए इह इच्छं निओइउं भंते वेयायचे व सज्झाए (101) येयावधे निउत्तेण कयव्यं अगिलायओ सम्झाए वा निउत्तेणं सव्वदुक्खविमोक्खणे (१०१७) दिवसस्स घउरो मागेपिक्व कुझा वियखाणो तओ उत्तरगुणे कुञा दिणभागेसु चउसु वि (1010) पदमपोरिसिसज्झायं बीयंत्राणं शियापई तइयाए भिक्खायरियं पुणो चउत्यीइ सम्झायं (२०११) आसाढे मासे दुपया पोसे मासे चउप्पया चित्तासोएसुमासेसु तिप्पया हवइ पोरिसी (१०२०) अंगुलं सतरत्तेणं पक्खेणंघदुरंगुलं यहए हायए यावि मासेणंघउरंगुलं (१०२१) आसादबहुले पक्खे मद्दवए कत्तिएयपोसेय फागुणवइसाहेसुय बोद्धव्वा ओमरत्ताओ (१०२२) जेहामुले आसाढसावणे छहि अंगुलेहिं पडिलेहा अहिं बीयतियमितइए दस अट्टहिं चउत्थे (१०२३) रतिं पिघउरो मागे भिक्खू कुजा वियक्खणो तओ उत्तरगुणे कुझा राइमाएसुचउसुवि (१०२४) पढमंपोरिसि सन्झायं बीयं झाणं झियायई तइयाए निमोक्खं तुचउत्यी मुझो वि सज्झायं (१०२५) जंनेइ जया रत्तिं नक्खतं तमि नहपउन्माए संपत्ते विरमेजा सम्झायं पओसकालंमि (१०२१) तमेवय नक्खते गयणचउभागसावसेसम्मि वेरतियंपिकालंपडिलेहितामुणी कुआ (१०२०) पुव्विलम्मिचउल्माए पहिलेहिताण मंडयं गुरुं यदित्तु सम्झापं कुादुक्खविभोक्खणं ॥१००४-13 1004114 ॥१००।16 1900७||-1a .',१००८117 ||१००1118 ||१०1०119 ॥१०११11-20 ॥१०१२-21 For Private And Personal Use Only
SR No.009773
Book TitleAgam 43 Uttarajjhayanam Mulsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages114
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy