SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५० www.kobatirth.org ( १७५) तस्सक्खेवपमोक्खं तु अचयंतो तहिं दिओ सपरिसो पंजली होउं पुच्छई तं महामुणि (१७५) वेयाणं च मुहं बूहिं बूहि जत्राण जं मुहं नक्खत्ताण मुहं बूहि बूहि धम्माण वा मुहं (१७०७) जे समत्था समुत्तु परंअप्पाणमेव य पयं मे संसयं सव्वं साहू कहसु पुछिओ ( १७८) अग्निहुसमुहा वेया जगट्टी वेयसां मुहं नक्खत्ताण मुहं चन्दो धम्माण कासवो मुहं (१७१) जहा चंदं गहाईया चिट्टंती पंजलीउडा दमाणा नमसंता उत्तमं मणहारिणो (१८०) अजाणगा जनवाई विखामाहणसंपया मूढा सज्झायतवसा भासच्छन्ना इवग्गिणो (९८१) जो लोए बंभणो वृत्तो अग्गीव महिओ जहा सया कुसलसंदिद्धं ते वयं बूम माहणं (१८२) जो न सज्जइ आगंतु पध्थयंतो न सोयइ रमइ अजवयणम्मि तं वयं धूमं माहणं (१८३) जायसवं जहाम निर्द्धतमलपावगं रागदोसमयाईयं तं वयं खूप माइणं (१८४) तथस्सियं किसं दंतं अवचियमंससोणियं सुब्वयं पत्तनिव्वाणं तं वयं धूम माहणं (१८५) तसपाणे वियाणेत्ता संगहेण च यादरे जो न हिंसइ तिविशेण से वर्य धून माहर्ण (१८५) कोहावा जइ वा हासा लोहा वा जइ वा मया मुलं न वयई जो उ तं वयं खून माहणं (९८७) चित्तमंतंअधितं वा अप्पं वा जड़ या बहुं न गिण्हाइ अदतं जे तं वयं बूम माहणं (१८८) दिव्यमाणुसतेरिच्छं जो न सेवइ मेहुणं मणसा कायवणं तं वयं धूम माहणं (१८१) जहा पोमं जले जायं नोवलिप्पइ वारिणा एवं अलित्तं कामेर्हि तं वयं चूमं माहणं (१९० ) अलोलुयं मुहाजीविं अपगारं अर्किचणं असंसत्तं हित्वेसु तं वयं धूम माहणं (९९१) पसुबंधा सव्ववैया जठ्ठे च पावकम्पुणा न तं तायंत दुस्तीलं कम्भाणि बलवंति ह (१९२) न वि मुंडिएण समणी न ओंकारेण वंभणी न मुणी रण्णवासेणं कुसचीरेण न तावसो Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only उत्तरायणापि - २५/९०५ ।। ९६० ।-13 ॥९६१॥-14 ॥९६२॥-15 ॥९६३ ॥ -16 १९६४||-17 ॥९६५ ॥-18 १९६६॥-19 ||९६७।। 20 ॥१९६८ -21 ॥९६९॥-22 ॥९७०॥-23 1130911-24 ॥ ९७२॥1-25 1189311-28 ॥ ९७४॥-27 ॥९७५॥-28 ।।९७६॥ 29 १९७७॥-30
SR No.009773
Book TitleAgam 43 Uttarajjhayanam Mulsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages114
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy