SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १९५) तहियं गंधोदयपुष्पवासं दिव्वा तर्हि वसुहारा य बुट्ठा पहयाओ दुंदुहीओ सुरेहिं. आगासे अहो दाणं च घुटुं (२९६) सक्खं खुदीसइ तवोविसेसो न दीसई जाइविसेसु कोई सोवागपुत्तं हरिएससाहुं जस्सेरिसा इष्टि महाणुभागा (३९७ ) किं माहणा जोईसमारभंता उदएण सोहिं बहिया विमग्गहा जं मग्गहा बाहिरियं विसोहि न तं सुइट्टं कुसला वयंति (३९८) कुसं च जूर्व तणकटुमरिंग सायं च पायं उदगं फुसन्ता आणाइ भूयाइ विजयन्ता मुख वि मन्दा पकरेह पावं (३९९ ) कहं चरे भिक्खु वयं जयामो पावाइ कम्माइ पुणोलयामो अक्खाहि णे संजय उक्खपूडया कहूं सुइद्धं कुसला वयंति ॥ ३९८ ॥ - 40 (४००) छज्जीवकाए असमारभंता मोसं अदत्तं च असेवमाणा परिग्गहं इथिओ माण मायं एवं परित्राय चरंति दंता (४०१ ) सुसंवुडा पंचर्हि संवरेहिं इह जीवियं अणवकंखमाणा यसकाया सुइचत्तदेहा महाजयं जयइ जनसिद्धं (४०२) के ते जोई के व ते जोइठाणे का ते सुया किं व ते कारिसंगं ||३९९॥ - 41 उत्तरायणाणि - १२ / ३९५ कम्येहा संजमजोगसंती होमं हुमामि इसिणं पसत्यं (४०३) के ते हरए के य ते संतितित्थे कहिं सिणाओ व रवं जहासि ॥ ३९४॥ 38 तिरसमं अज्झयणं-चित्तसंभूइजं (४०७) जाईपराजिओ खलु कासि नियाणं तु हत्यिणपुरम्मि चुलणीए बंभदत्तो उवयत्रो पउमगुम्माओ (४०८) कंपिल्ले संमूओ चित्तो पुण जाणो पुरिमतालम्मि सेट्ठिकुलम्मि विसाले धम्मं सोऊण पव्वइओ (४०९) कंपिलंमि य नगरे समागया दो वि चित्तसंमूया सुहदुक्खफलविवागं कहें ते एकूकमेक्कस्स (४१०) चक्कवट्टी महिढीओ बंमूदत्तो महायसो मारं वहुमाणं इमं वयणमब्बयी (४११) आसीमो मायरा दोर्वि अन्नमन्नवसाणुगा अन्नमन्नमणुरता अनमन्नहिएसिणो ॥३९५॥ 37 For Private And Personal Use Only ॥३९६॥ - 98 एहाय ते कयरा संति भिक्खू कयरेण होमेज हुणासि जोडूं ॥ ४०१ ॥ - 43 (४०२) तबो जोई जीवो जोइठाणं जोगा सुया सरीरं कारिसंगं 113901-39 ॥४००|- 42 आइक्खणे संजय जक्खपूइया इच्छामो नाउं भवओ सगासी ।।४०३ ॥ - 45 (४०४) धप्पे हरए बंभे संतितित्थे अणाविले अतपसनलेसे ४०२॥ - 44 जहिं सिण्डाओ विमलो विसुद्धो सुसीइओ पजहामि दोसं ॥ ४०४|| - 48 (४०५ ) एवं सिणाणं कुसलेहि दिनं महासिणाणं इसिणं पसत्वं जहिंसिणाया विमला विसुद्धा महारिसी उत्तमं ठाण पत्त-त्ति बेमि ॥४०५॥ -47 • भारसमं अयणं स १४०६ ॥ - 1 ॥४०७॥-2 ||४०८॥ 3 ||४०९॥ - 4 ।।४१० ।। ६
SR No.009773
Book TitleAgam 43 Uttarajjhayanam Mulsutt 04 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages114
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy