SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महानिसीह - ५/-1436 किमालावेजा गोयमाजे णं केई साहू वा साहूणी वा निगधे अणगारे दव्यत्ययं कुजा से णं अजये इ वा असंजएइ वा देव-भोइए इघा देवनगे इया जाव णं उप्पग्गपए इ वा दूरुझिय सीले इवा कुसीले इवा सच्छंदयारिए इघा आलवेज्ज।२७। (८३९) एवं गोयमा तेसि अणायार-पवत्ताणं बहूणं आयरिय-मयहरादीणं एगे मरगयच्छवी कुवलयप्पहाभिहाणे नाम अणगारे महा-तवस्सी अहेसि तस्स णं महा-महंते जीवाइपयत्येसु तत्त-परिणामे सुमहंत चेव संसार-सागरे-तासुंतागुंजोणीसुसंसरण-भयं-सव्वहा सव्यपयारेहिणं अञ्चतं आसायणा-मीरुयत्तणं तककालं तारिसे वी असमंजसे अनायारे बह-साइम्मियपवत्तिए तहा थी सो तित्ययराणमाणं नाइक्कमेइ अहण्णया सो अणिगृहिय-बल-वीरियपुरिसक्कार-परक्कमे सुसीम-गण-परियरिओ सबन्नु-पणीयागम-सुतत्यो-भयाणुसारेणं यवगय-राग-दोस-मोह-मिच्छत्तममकारहंकारो सव्वत्यपडिबद्धो किं बहुणा सव्वगुणगणाहिट्ठियसरीरो अणेग-गामागर-नगर-पुर-खेड-कव्वड-पडद-दोणमुहाइ-सन्निवेस-विसेसेसु अणेगेसुं मब्बसत्ताणं संसारचारग-विमोस्खणिं सद्धम्म-कहं परिकहेहिंतो विहरिंसु एवं च वच्चंति दियहा अन्नया णं सो महाणुमागो विहरमाणो आगओ गोयमा तेसिं नीयविहारीणमावासगे तेसिं च महा-तवस्सी काऊण सम्माणिओ किइकम्मासण-पयाणाइणा सुविनएणं एवं च सुह-निसण्णो चिहिताणं धम्मकहाइणा विणोएणं पुणो गंतुं पयत्तो ताहे पणिओ सो महाणुभागो गोयमा तेहिं दुरंत-पंतलक्खणेहिं लिंगोवजीवीहि णं भट्ठायारुम्मग्ग-पदत्तगाभिग्गहीय-मिच्छादिट्ठीहिं जहा णं भयवं जइ तुममिहई एक्कं यासा रत्तियं चाउम्मासियं पउंजियंतागमेत्य एत्तिगे एत्तिगे घेइयालगे भवंति नूनं तुज्झाणत्तीए ता किरउ-मणुग्गहम्महाणं इहेव चाउम्मातियं ताहे भणियं तेणं पहाणुमागेणं गोयमा जहा भो भो पियंवए जइ वि जिनालए तहा वि सावजमिणं नाहं वाया-मित्तेणं पि एवं आयरिजा एयं च समय-सार-परं ततं जहडियं अविवरियं नीसंकं मणमाणेणं तेसि मिच्छादिष्टि-लिंगीणं साहुवेस-घारीणं मझे गोयमा आसंकलियं तित्ययर-नाम-कम्म-गोयं तेणं कुवलयप्पहाभिहाणं कयं च से सावझायरियाभिहाणं सद्दकरणं गयं च पसिद्धीए एवं च सद्दिशामाणो वि सोतेणापसत्यसह-करणेणं तहा विगोयमा ईसि पि न कुपे ।२८। (४०) अहन्नया तेसि दुरायाराणं सद्धम्म-परंमुहाणं अगार-धमाणगार-धम्मोमयमट्ठाण लिंग-मेत-नाम-पव्यइयाणं कालक्कमेणं संजाओ परोप्परं आगम-वियारो जहा णं सड्ढागाणमसई संजया चेव मढ-देउले पडिजागरेति खण्ड-पडिए य समारादयंति अण्णं च जाव करणिजं तं पइ समारंभे कजमाणे जइस्साविणं नयि दोस-संभवं एवं च केई मणंति संजम-मोक्खनेयारं अण्णे भणंति जहाणं पासायवडिंसए पूया-सक्कार-बलि-विहाणाईसुंन तित्युच्छप्पणा चेव मोल-गमणं एवं तेसिं अविइय-परमत्याणं पाद-कम्माणं जं जेण सिद्धं सो तं चेवुद्दामुसिखलेणं मुहेणं पलयति ताहे समुद्वियं वाद-संघ तहा एगे मणंति जहा-अमुगो अमुगत्यामे चि अन्ने मर्णति अमुगो अन्ने मणंति किमत्य बहुणा पलविएणं सव्वेसि अम्हाणं सावजायरीओ एत्य पमाणं ति तेहिं पणियं जहा एवं होउ ति हक्कारावेह लहु तओ हक्काराविओ गोयमा सो तेहिं सावजायरिओ आगओ दूरदेसाओ अपडिबद्धत्ता विहरमाणो सतहिं मासेहिं जावणं दिट्ठोएगाए अजाए सा य तं कटुग्ग-तब-वरण-सोसिय-सरीरं चम्मष्टि सेस तणुं अचंतं तव-सिरिए दिप्पंतं सावनायरियं पेच्छिय सुविम्हियंतक्करणा वियक्किउं पयता अहो किं एस महाणुभागो णं सो For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy