SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महानिसीहं ५ /-/ ८१६ - समं दो सहस्से य अहेसि ता गोयमा ताओ निग्गंधीओ अचंत परलोग भीरुयाओ सुविसुद्ध निम्मलंतकरणाओ खंताओ दंताओ मुत्ताओ जिइंदियाओ अच्छंत भणिरीओ निय-सरीरस्सा विय छक्काय- वच्छलाओ जहोवइट्ठ- अच्चंतपोर-वीर-तब-चरण- सोसिय- सरीराओ जहा णं तित्थयरेणं पन्नवियं तहा चेव अदीन-मणसाओ माया-मय- अहंकार-ममाकार रतिहास-खेडु-कंदष्प नाहवायविष्णमुक्काओ तस्सायरियस्स सगासे सामण्णमणुचरंति ते य साहुणी सव्वे वि गोयमा न तारिसे मणागा अण्णया गोयमा ते साहुणो तं आयरियं भवंति जहा जइ णं भयदं तुमं आणवेहिंताणं अम्हेहि तित्यरजत्तं करिय चंदप्पह- सामियं वंदिय धम्म चक्कं गंतूणमागच्छामो ताहे गोयमा अदीणमणसा अनुत्तावल- गंभीर-महुराए भारतीए भणियं तेणायरिएणं जहा इच्छायारेण न कप्पड़ तित्यजत्तं गंतुं सुविहियाणं ता जाव णं बोलेइ जत्तं ताव णं अहं तुम्हे चंदप्पहं वंदावेहामि अण्णं चजताए गएहिं असंजमे पडिवजइ एएणं कारणेणं तित्ययत्ता पडिसेहिज्जइ तओ तेहिं भणियं जहा भयवं केरिसो उण तिस्थयताए गच्छमाणाणं असंजमो भवइ सो पुण इच्छायारेणं बिइज-चार एरिसं उल्लावेचा बहुजणेणं वाउलगो भण्णिहिसि ताहे गोयमा चिंतियं तेणं आयरिएणं जहा णं ममं वइक्कमिय निच्छ्यओ एए गच्छिर्हिति तेणं तु मए समचं चडुत्तरेहिं वयंति अहण्णया सुबहुं मणसा संघारेऊणं चैव भणियं तेणं आयरिएणं जहा णं तुम्मे किंचि वि सुत्तत्थं वियागह द्विय ता जारिसं तित्थपत्ता गच्छमाणाणं असंजमं भयइ तारिसं सयमेव वियाणेह किं एत्य बहु-पलविएणं अण्णं च - विदियं तुम्हेहिं पि संसारसहावं जीवाइयपत्य-तत्तं च अरुण्णया बहु उवाएहिं णं विणिवारिंतस्स वि तस्सायरियस गए छेव ते साहुणो णं कुद्धेणं कयंतेणं पेरिए तित्ययत्ताए तेसिं च गच्छमाणाणं कत्थइ अणेसणं कत्थइ हरिय-काय संघट्टणं कत्थई बीयकूकमणं कत्यइ पिवीति- यादीणं तसाणं संघटण - परितावणोद्दवणाइ-संभवं कत्थइ बट्टपडिक्कमणं कत्थइ न कीरए चैव चाउक्कालियं सज्झायं कत्यइ न संपाडेजा मत्तभंडोवगरणस्स विहीए उमय-कालं पेह-पमजण-पडिलेहणपक्खोडणं किं बहुणा गोयमा केत्तियं भण्णिहिई अट्ठारसहं सीलंगसहस्साणं सत्तरस विहस्स णं संजमस्स दुवालसविहस्स णं सब्यंतरबाहिरस्स तवस्स जाव णं खंताइ- अहिंसा- लक्खणासेव य दस - विहस्साणगार-धम्मस्स जत्तेक्केक्कपयं चैव सुबहुएणं पि कालेणं थिर-परिचिएण दुवालसंगमहासुयक्खघेणं बहु-भंग-सय-संघत्तणाए दुकूखं निरइयारं परिवालिऊणं जे एवं च सव्वं जहाभणियं निरइयारमणुद्वेयं ति एवं संसरिऊण चिंतियं तेण गच्छाहिवइणा जहा णं मे विप्परोक्खेणं ते दुट्ठ-सीसे मझं अणाभोग - पचएणं सबहुं असंजमं कार्हिति तं च सव्यं मे मच्छंतियं होही जओ णं हं तेसिं गुरू ता है तेसिं पड़ीए गंतूणं ते पडिजागरामि जेणाहमेत्य पए पायच्छितेणं नो सबंज्झे ति वियम्पिऊणं गओ सो आयरिओ तेर्सि पट्ठीए जाव णं दिवो तेणं असमंजसेणं गच्छमाणे ताहे गोयमा सुमहुर- मंजुलालावेणं मणियं तेणं गच्छाहियइणा जहा- मो मो उत्तमकुलनिम्मल-यंस - विभूसणा अमुग-पमुगाइ- महासत्ता साहू उप्पहपडिवत्राणं पंच महाव्यया- हिट्ठियतपूर्ण महाभागाणं साहु- साहुणीणं सत्तावीसं सहस्साइं थंडिलाणं सव्वदसीहिं पत्रताई ते य सुउवउत्तेहिं विसोहिनंति न उणं अणोवउतेहिं ता किमेयं सुन्ना सुन्नीए अणोवउत्तेहिं गम्पइ इच्छायारेणं उवओगं देह अण्णं च इणमो सुत्तत्वं किं तुम्हाणं विसुमरियं भवेला जं सारं सव्व-परमतत्ताणं जहा एगे बेइंदिए पाणी एगं सयमेव हत्येण वा पाएण या अन्नयरेण वा सलागाइअहिगरण-भूओवगरण-जाएण जे णं केई संघट्टेखा संघट्टावेआ था एवं संघट्टियं वा परेहिं For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy