SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६० महानिसीहं - ४ /-/ ६७९ तओ वि वाणमंतरे तओ वि महाकाए जूहाहिवती गए तओ वि मरिऊणं मेहुणासत्ते अनंतवणफती तओ वि अनंत कालाओ मणुएसुं संजाए तओ वि मणुए महानेमित्ती तओ वि सत्तमाए तओ वि महामच्छे चरिमोयहिम्मि तओ सत्तमाए तओ वि गोणे तओ वि मणुए तओ वि विडवकोइलियं तओ वि जलोयं विमहामच्छे तओ वि तंदुलमच्छे तओ वि सत्तमाए तओ वि रासहे तओ विसाणे तओ वि किमी तओ विहुरे तओ वि तेउ-काइए तओ बि कुंथू तओ वि महुयरे तओ वि चडए तओ वि उद्देहियं तओ वि वणष्फतीए तओ वि अनंत कालाओ मणुएसु इत्थीरवणं तओ वि छट्ठीए तओ कणेरु तओ वि वेसामंडियं नाम पट्टणं तत्योवज्झाय - हासण्णे लिंवत्तेणं वणस्सई तओ वि मणुए खुजिथी जओ वि मणुयत्ताए पंडगे तओ वि मणुयत्तेणं दुग्गए तओ वि दमए तओ वि पुढवादीसुं भच काय द्वितीए पत्तेयं तओ मणुए तओ बाल-तयस्सी तओ वाणमंतरे तओ वि पुरोहिए तओ वि सत्तमीए तओ वि मच्छे तओ वि सत्तमाए तओ वि गोणे तओ वि मणुए महासम्मद्दिडी ए अलविरए चक्कहरे तओ पढमाए तओ वि इब्ने तओ वि समणे अणगारे तओ वि अनुत्तरसुरे तओ वि चक्कहरे - महासंघयणी भवित्ता णं निव्विण्ण काम भोगे जहोयइटं संपुत्रं संजम काऊण गोयमा से णं सुमइ - जीवे परिनिव्वुडेजा ॥ ६ ॥ (६८०) तहा य जे भिक्खू वा भिक्खुणीवा परपासंडीणं पसंसं करेजा जे या विणं निगाणं पसं करेजा जेणं निपहगाणं अनुकूलं भासेज्जा जे णं निण्हगाणं आययणं पविसेज्जा जे णं निहगाणं गंथ- सत्य-पयक्खरं वा परूवेज्जा जेणं निण्हगाणं संतिए काय-किलेसाइए तबे इ वा संजमे इ वा नाणे इ वा विष्णाणे इ वा सुए इ वा पंडिचे इ वा अभिमुह-मुद्ध-परिसा-मज्झ गए सलाहेजा से वियणं परमाहम्पिएसुं उववज्रेजा जहा सुमती ॥७॥ (६८१ ) से भयवं तेणं सुमइ जीवेणं तक्कालं समणत्तं अनुपालियं तहा वि एवंविहेहिं नारय- तिरिय - नरामर विचित्तोवाएहिं एवइयं संसाराहिंडणं गोयमा णं जमागम - बाहाए लिंगम्गहणं कीरइतं दंभमेव केवलं सुदीहसंसारहेऊभूयं नो णं तं परियायं संजमे लिक्खइ तेणेय य संजमं दुक्करं मण्णे अण्णं च समणत्ताए एसे य पढमे संजम-पए जं कुसील - संसग्गी- निरिहरणं अहाणं नो निरिहरे ता संजममेव न ठाएजा ता तेणं सुमइणा तमेवायरियं तमेव पसंसियं तमेव उस्सप्पियं तमेव सलाहियं तमेवाणुट्ठियं ति एवं च सुत्तमइक्कमित्ताणं एत्यं पए जहा सुमती तहा अण्णेसिमचि सुंदर - विउर- सुदंसण-सेहरणीलभद्द - सोने य खग्गधारी तेणग- समण-दुद्दंतदेवरक्खिय-मुनि-नामादीर्ण को संखाणं करेजा ता एयम विद्वत्ताणं कुसीलसंभोगे सव्वहा - वज्रणीए |८| (६८२ ) से भयवं किं ते साहुणो तसंस णं नाइल सड्ढगस्स छंदेणं कुसीले उपाहु आगमजुत्तीए गोयमा कहं सड्ढगस्स वरायस्सेरिसो सामत्यो जो णं तु सच्छंदत्ताए महाणुभावाणं सुसाहूणं अवण्णवायं पासे तेणं सड्ढगेणं हरिवसं-तिलय - मरगयच्छविणो बावीसइ-धम्म- तित्ययरअरिट्ठनेमि नामस्स सयासे घंदण-वत्तियाए ग्रहणं आयारंग अनंत-गमपञ्जवेहिं पनविनमाणं समवधारियं तत्थ य छत्तीसं आयारे पत्रविति तेसिं च णं जे केइ साहू बा साहुणी वा अन्नयरमायारमइकूकमेज्जा से णं गारत्वीर्हि उवमेयं अहण्णहा समणुट्टे वाऽऽयरेज्जा वा पन्नवेजा वातओ णं अनंत-संसारी भवेज्जा ता गोयमा जे णं तु मुहनंतगं अहिगं परिग्गहियं तस्स ताव पंचम महव्वयस्स भंगी जे णं तु इत्थीए अंगोवंगाई निज्झाइऊण नालोइयं तेणं तु बंमचेरगुत्ती विराहिया For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy