SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥३८॥ 1॥३२॥ महानिसीई - 1/1५१८ करेमोतं च वायाए वि नो णं तह त्ति गोयमासमणुजाणेज्जा से भयवं केणं अद्वेणं एवं बुधइजहाणं तं च नो णं तह त्ति समणुजाणेजा गोयमा तयत्थाणुसारेणं असंजम-बाहुलं असंजम बाहुल्लेणं घ धूलं कम्मासवं धूल-कम्मासयाओ य अन्झवसायं पडुछा यूलेयर-सुहासुह-कम्मपयडी-बंधो सच्चसावन-विरयाणं च वय-भंगो वय-मंगेणं च आणा इक्कमे आणाइककपेणं तु उमग-गामित्तं उम्मग्ग-गामित्तेणं च सम्मग्ग-विप्पलोयणं उम्मग-पवत्तणं च सम्मा-विप्पलोयणेणं उम्मगपवत्तणेणं च जतीणं महती आसायणा तओ य अनंत-संसाराहिंडणं एएणं अटेणं गोयमा एवं बच्चइ-जहाणं गोयमा नो णं तं तहत्ति समणुजाणेजा।१५।। (५१९) दव्वत्थवाओ भावस्थयंतुदव्यत्य ओ बहु गुणो मवउ ताहा अबुहजणे बुद्धीयं छक्कायहियं तु गोयमाऽणुढे ॥३७॥ (५२०) अकसिण-पवत्तगाणं विरयाऽविरयाण एस खलु जुत्तो जे कसिण-संजमविऊ पुप्फादीयं न कप्पए तेसि तु (५२१) किं मण्णे गोयमा एस बत्तीसिंदाणु चिहिए जम्हा तम्हा उ उभयं पिअनुद्वेज्जेत्थ नुबुझसी (५२२) विणिओगमेवंतं तेसि मावत्यवासंभवो तहा भावत्रणा य उत्तमयंदसण्णमद्देण पायडे जहेव दसण्णभद्देणं उयाहरणं तहेव य ||४०|| (५२३) चक्कहर-भाणु-ससि-दत्त-दमगादीहिं विणिद्दिसे - पुव्वं ते गोयमा ताव-जं सुरिदेहिं भत्तिओ (५२४) सब्बिढिए अणण्ण-समे पूया-सककारे कए ता किं तं सव्व-सावजं तिविहं विरएहिऽणुद्वियं (५२५) उयाहु सब्ब-यामेसु सव्यहा अविरएसुज ननु पयवं सुरवरिदेहिं सव-यामेसु सव्यहा (५२६) अविरएहिं सुभत्तीए पूया-सक्कारे कए ताजइ एवं तओबुज्झगोयमा नीसंसयं देस-विरय-अविरयाणंतु विणिओगमुभयस्य वि (५२७) सयमेव सव्व-तित्यंकरहिंजं गोयमा-समायरियं कसिणट्ठ-कम्मरखय कारयं तु मावत्ययमणुढे (५२८) भव-भीओ गमागम-जंतु-फरिसणाइ-पमद्दणंजस्य स-पर-हिओवरयाणन मणं पिपवत्तए तस्य (५२९) तात-परहिओवरएहि सव्वहाऽणेसियय विसेसं जं परमसारमूयं विसेसवंतंच अनुद्वेयं (५३०) ता परमसार-भूयं विसेसवंतं च साहुवग्गस्स एगंत-हियं पत्थं सुहावहं पयडपरमत्यं (५३१) तंजहा मेरुतुंगे मणि-मंडिएक्क-कंचणगए परमरम्मे नयण-मणाऽऽनंदयरे पभूय-विण्णाण साइसए ॥४९॥ 1४१॥ ॥४२॥ ॥ ३॥ ॥४४॥ ॥४५॥ ॥४७॥ ॥४८॥ For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy