SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३० Acharya Shri Kailassagarsuri Gyanmandir महानिसीहं - २ / ३ /४०६ अनभिलसणिजे असंभरणिजे तिविहं तिविहेणं ति जओ णं इत्थियं नाम पुरिसस्स णं गोयमा सव्यप्पगारेसुं पि दुस्साहिय-विज्रं पिव दोसुप्पायणि सारंभ-संजणगं पि व पुणो असंजमायरणं अधम्म खलियचारितं पिय अनालोइयं अनिंदियं अगरहियं अकय-पायच्छित्तज्झवसायं पहुच अनंत-संसार परियट्टण-तदुक्खसंदोहं कय- पायच्छित विसोहिं पि व पुणो असंजमायरणं महंतपाव-कम्प-संचचं हिंसं च सयल तेलोक्क- निंदियं अदि-परलोग-पद्यवाय- घोरंधयार- नरय- वासो इय-निरंतरागेण- दुक्ख - निहिं ति । २६-११ (४०७) अंग-पञ्चंग-संठाणं चारुल्ल विय-पेहिपं इत्थीणं तं न निज्झाए काम-राग-विवड्ढणं ।।१५६ ।। (४०८) तहा य इत्यीओ नाम गोयमा पलय-काल-रपणी-मिव सव्य-कालं तमोवलित्ताओ भवंति विजु इव खणदिङ-नद्व-पेम्माओ भवंति सरणागय घायगी इव एक्क जम्पियाओ तक्खणपसूय-जीवंत - मुद्ध-निय - सिसु-भक्खीओ इव महा-पाव-कम्माओ भवंति खर-पवणुच्चालियलवणीवहि लाइव बहु-विह-विकप्प कल्लोलमालाहिं णं खणं पि एगत्य हि असंठिय-माणसाओ भवंति सयंभुरमणोवहिममिव दुरवगाह कइतवाओ भवंति पवणो इव चडुल-सहावाओ भवंति अग्गी इव सव्व-भक्खाओ बाऊ इव सव्व-फरिसाओ तक्करो इव परस्थलोलाओ साणो इव दानपेत्तीओ मच्छो इव हव्व-परिचत्त नेहाओ एवमाइ अनेग-दोस-लक्ख-पडिपुत्र सव्वंगोवंगसमितर- बाहिराणं महापाव-कम्माणं अविनय विस-मंजरीणं तत्थुम्पन्न-अनत्य-गंध-पसूईणं इत्तीण अगवरय - निज्झतदुग्गंधाऽसुइ-चिलीण-कुच्छ-निज्ज-निंदणिज्जखिसणिञ्च सव्वंगोवंगाणं सब्भंतर- बाहिराणं परमत्यओ महासत्ताणं निव्विण्णकाम भोगाणं गोयमा सब्बुत्तमुत्तमपुरिसाणं के नाम सयपणे सुविष्णाय धम्माहम्मे खणमवि अभिलासं गच्छिज्जा १२६ । (४०९) जासि च णं अभिलसिउकामो पुरिसे तोणिं समुच्छिम-पंर्चिदियाणं एक्कपसंगेणं चैव नवहं सब-सहस्साणं नियमाओ उद्दवगे भवेजा ते य अचंत-सुहुमत्ताओ मंसचक्खुणो न पासिया | २७१ (४१०) एए णं अट्ठेनं एवं बुधइ जहा णं गोयमा नो इत्थीयं आलवेजा नो संलवेज्जा नो उल्लवेजा नो इत्थीणं अंगोवंगाई संनिरिक्खेजा जाव णं नो इत्यीए सद्धि एगे बंधयारी अद्धाणं पाडवा |२८| (४११ ) से भययं किमित्थिए संलावुल्लावंगोघंग-निरिक्खणं वज्रेज्जा से णं उयाहु मेहुणं गोयमा उपयमवि से भयवं किमित्थि-संजोग-समायरणे मेहुणे परिवजिया उयाहु णं बहुविहेसु सचित्ताचित्तवत्यु- बिसएसु मेहुण- परिणामे तिविहं तिविहेणं मणो वइ-काय जोगेणं सव्वहा सव्वकालं जावजीवाए त्ति गोयमा सव्वहा विवज्रेजा ॥२९॥ (४१२) से भयवं जेणं केई साहू वा साहुणी वा मेहुणमासेवेज्जा से णं वंदेज्जा गोयमा जे जं केई साहू वा साहूणी बा मेहुणं सयमेव अप्पणा सेवेज वा परेहि उयइसेत्तुं सेवावेजा वा सेविनमाणं समजाणेज्जा वा दिव्यं वा माणुसं या तिरिक्ख जोणियं वा जाव णं करकम्माई सचित्ताचित्तंवत्युविषयं या दूरंत-पत-लक्खण-अदट्ठच्वे अभग्ग-समायारे महापाव-कम्मे नो णं वंदेना नो णं वंदावेजा नो णं वंदिज्जमाण वा समणुजाणेसा तिविहं जाव णं विसोहिकालं ति से भयवं जे घंदेजासे किं लभेजा गोयमा जे तं वंदेज्जा से अट्ठारसहं सीलंग- सहस्सधारीणं महाणुभागाणं For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy