SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११८ Acharya Shri Kailassagarsuri Gyanmandir मानिसीहं - ७/२१३८४ सद्दे गाढागाढ- सद्दे य, सव्वत्य पइ-पयं पत्तेयं सव्व-पएसुं संबज्झावेयव्वे एवं जेणं भिक्खू आउकार्य या ते कायं वा इत्थी सरीरावयवं वा संघट्टेजा नो णं परिभुंजेज्जा से णं दुरंत-पंत-लक्खणे अव्वे महा-पाच कम्मे पारंचिए अहा णं महा-तवस्सी हवेज्जा तओ सयरिं मासखवणाणं सयरिं अद्ध-मास-खवणाणं यरिं दुवालासाणं सयरिं दसमाणं सयरिं अमाणं सपरिं छट्टाणं सयरिं चउत्थाणं सयरिं आयंबिलाणं सयरिं एगट्ठाणाणं सर्यारिं सुद्धायामेगासणाणं सयरिं निब्बिगइयाणं जाव णं अनुलोम- पडिलोमेणं निद्दिसेज्जा एवं च पच्छित्तं जे णं भिक्खू अविसंते सपणुडेज्जा से णं आसण - पुरेक्खड़े नेए ॥ ८॥ ( १२८५ ) से भयवं इणमो सवा सयरिं अनुलोम- पडिलोमेणं केवतिय-कालं जाव समणुट्टिहि गोयमा जाव णं आयारमंगं चाएञ्जा भयवं उड् पुच्छा गोयमा उड्ढं केई समणुडेजा केइ नो समणुखा जेणं समणुखा से णं वंदे से णं पुञ्जे से णं दटुच्चे से णं सुपसत्थ सुमंगले सुगहियनामधेचे तिन्हं पि लोगाणं वंदणिजे ति जे णं तु णो समणुट्टे से णं पावे से णं महाधावे से णं महापाव-पावे से णं दुरंत-पंत-लक्खणे जाव णं अदट्टच्चे त्ति | ९ | (१३८६) जया णं गोयमा इणमो पच्छित्तसुतं बोच्छिजिहिइ तथा णं चंदाइच्चा गहा-रिक्खातारगाणं सत्त - अहोरते तेयं नो विष्फुरेजा |१०| (१३८७) इमस्स णं वोच्छेदे गोयमा कसलिणस्स संजमस्स अभावो जओ णं सव्व-पायनिवगे चैव पच्छित्ते सव्वास्स णं तवसंजमाणुद्वाणस्स पहाणमंगे परम विसोही पए पवयणस्सावि णं नवणीय - सारभूए पन्नत्ते 199 (१३८८) इणमो सव्वमचि पायच्छित्ते गोयमा जावइयं एत्थ संपिंडियं हवेज्जा तावइयं चैव एगस्स णं गच्छाहिचइणो मयहर-पदत्तिणीए य चउगुणं उवइसेज्जा जओ णं सव्वमवि एएसिं पयंसियं हवेजा अहाणमिमे चैव पमायवसं गच्छेज्जा तओ अन्नेसिं संते धी-बल-वीरिए सुहुतरागमधुजमं हवेज्जा अहा णं किं चि सुमहंतमवि तवाणुद्वाणमन्युजमेज्जा ता णं न तारिसाए धम्म-सद्धाए किं तु मंदुच्छाहे समणुजा भग्गपरिणामस्स य निरत्यगमेव काय- केसे जम्हा एवं तुम्हा उ अचिंतानंत- निरणुबंधि-पुत्र-परमारेणं संजु माणे वि साहुणो न संजुअंति एवं च सव्वमवि गच्छाहिवइयादीणं दोसेणेव पवत्तेज्जा एएणं अद्वेणं एवं पयुचइ गोयमा जहा णं गच्छाहिवइयाईणं इणमो सव्वमवि पायच्छितं जावइयं एगत्थ संपिंडियं हेवजा तावइयं चेव चउगुणं उवइसेज्जा | १२ | ( १३८९) से भयवं जेणं गणी अप्पमादी भवित्ताणं सुयानुसारेणं जहुत्त-विहाणेहिं वेव सययं अहत्रि गच्छं न सारवेज्जा तस्स किं पच्छित्तमुवइसेज्जा गोयमा अप्पउत्ती पारंचियं उवइसेज्जा सेभवं जस्स उ णं गणिणो सव्व पुमायालंबणविप्पमुक्कस्सावि णं सुयाणुसारेणं जहुत्तविहाणेर्हि वेव सययं अहन्निसं गच्छं सारवेमाणस्सेव केइ तहाविहे दुट्ठसीले न सम्मग्गं समायारेजा तस्स की उ किं च्छित्तमुवइसेज्जा गोयमा उवइसेज्जा से भयवं के णं अद्वेणं गोयमा जओ णं तेणं अपरिक्खियगुणदोसे निक्खमादिए हवेचा एएणं से भयवं किं तं पायच्छित्तमुवइसेज्जा गोयमा जे णं एवं गुणकलिए गणी से णं जया एवंविहे पावसीले गच्छे तिविहं तिविहेणं बोसिरेत्ताणमाय-हियं न समणुजा तया णं संघ - बज्झे-उवइसेज्जा से भयवं जया णं गणिणा गच्छे तिविहेणं योसिरिए हवेचा तया णं ते गच्छे आदरेज्जा गोयमा जइ संविग्गे भवित्ताणं जहुत्तं पच्छित्तमनुचरित्ताणं अन्नस्स गच्छाहिवइणो उवसंपचित्ताणं सम्मग्गमणुसरेज्जा तओ णं आयरेज्जा अहा णं सच्छंदत्ताए तहेव For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy