SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महानिसीहं ७ / / १३८४ ११६ जहा जोगं कप्पं वा पडिसेहेइ उवद्वावणं गोयर-पविट्ठो कहं या विकहं वा उभय-कहं वा पत्थावेज व उदीरेज वा कहेज वा निसामेज्ज वा छवं गोयर मागओ य भत्तं वा पाणं या भेसचं वा जं जेण चित्तियं जं जहा य चित्तियं जहा य पडिगाहियं तं तहा सव्वं नालोएजा पुरियड्ढं इरियाए अपडिक्कताए भत्त-पाणाइयं आलोएजा पुरिवढं सरक्खेहिं पाएहिं अपमजिएहिं इरियं पडिकपेचा पुरिमर्द इरियं पडिकूकमिउकामो तिणि वाराओ चलणगाणं हिट्ठिम भूमि-भागं न पमज्जेज्जा निव्विइयं, कण्णोट्टियाए वा मुहनंतगेण वा विजा इरियं पडिक्कमे मिच्छदुक्कडं पुरिमड्ढं वा पाहुडियं आलोत्ता सज्झायं पट्टा वित्तुं तिसराई धम्मोमंगलाई न कड्ढेजा चउत्यं धम्मो मंगलगेहिं च णं अपयट्टिएहिं चेइय- साहूहिं च अवंदिएहिं पारावेजा पुरिवढं अपाराविएणं भत्तं वा पाणं वा भेस वा परिभुंजे चउत्थं गुरुणो अंतियं न पारावेचा नो उवओगं करेजा नी णं पाहुडियं आलोएज्जा न सज्झायं पडावेजा एतेसुं पत्तेयं उवडावणं गुरु वि य जेणं नो उवत्ते हवेजा से णं पारंचियं साहम्मियाणं संविभागेणं अविइत्रेणं जं किंचि भेसजाइ परिभुंजे छट्टं मुंजंते इ वा परिवेसंते इ वा पारिसार्डि करेजा छटुं तित्त कडुय- कसायंविल-महुर-लवणाई रसाई आसायंते इ वा पलिसायंते इ वा परिभुंजे चउत्थं तेसु चैव रसेसुं रागं गच्छे खमणं अट्ठमं वा अकरणं काउसागेणं विगइ परिभुंजे पंचेवायंबिलाणि दोन्हं विगइणं उड्ढं परिभुंजे पंच निव्विगइयाणि अकारणिगो विगइ-परिभोगं कुखा अट्ठमं असणं वा पाणं वा भेसचं वा गिलाणस्स अइण्णाणुच्चरियं परिभुंजे पारंचियं गिलाणेणं अपडिजागरिएणं भुंजे उवद्वावणं सव्वमवि निय-कत्तव्यं परिचेचाणं गिलाण - कत्तव्वं न करेजा अवंदे गिलाण कत्तव्यमालंविऊणं नियय-कत्तव्वं पमाएजा अवंदे गिलाण कप्पं न उत्तारेज्जा अट्ठमं गिलाणेण सद्दिरे एग-सद्देणागंतुं जमाइसे तं न कुजा पारंचिए नवरं जइ णं से गिलाणे सत्य-चित्ते अहा णं संनिवायादीहिं उमामिय-माणसे हवेज्जा तओ जमेव गिलाणेणमाइटुं तं न कायव्वं तस्स जहाजोगं कायव्वं न करेज्जा संघबज्झो आहाकम्पं वा उद्देसियं वा पूइकम्मं वा मीस जायं वा ठवणं वा पाहुडियं वा पाओयरं वा hi या पामिद्यं वा पारियट्टियं वा अभिहडं वा उक्ष्मिण्णं वा मालोहडं वा अच्छेज्जं वा अनिस वा अज्झोयरं वा धाई-दुई-निमित्तेणं आजीववणिभग-तिगिच्छा - कोह- मान-माया-लोमेणं पुवि संघवपच्छा-संथव विजा-मंत-चुण्ण जोगे संकिय-मक्खिय-निक्खित्त-पिहिय- साहरिय-दाय - गुप्मीसअपरिणय- लित्त छाड्डिय एयाए बायालाए दोसेहिं अन्नयर-दोस दूसियं आहारं वा पाणं वा मेस वा परिभुंजेज्जा सव्वत्थ पत्तेगं जहा- जोगं कमेणं खमणायंबिलादी उबइसेज्जा छण्हं दोसेहिं कारण जायाणमसई मुंजे अडमं सधूम सइंगालं-भुंजे उवद्वावणं संजोइय- संजोइय जीहा लेहडताए मुंजे आयंबिल - खवणं संते बल चीरिय- पुरिसयार-परक्कमे अट्टम चाउद्दसी नाण- पंचपी पोसवणा चाउम्पासिए चउत्थम- छुट्टे न करेजा खमणं, कप्पं नावियइ चउत्यं कप्पं परिवेजा दुवाल सं पतंग - मत्तग-कमढगं वा अन्नयरं वा भंडोवगरण-जायं अतिप्पिऊणं ससिणिद्धं वा अससिणिद्दं अनुल्लेहियं ठवेज्जा चउतं पत्ता- बंधस्स णं गंटिओ न छोडेजा न सोहेजा चउत्थं पच्छितं समुद्देसमंडलीओ संघट्टेजा आयामं संघट्टं वा समुद्देस - मंडलिं छिविऊणं दंडा पुंछणगं न देजा निव्विइयं समुद्देस - मंडल छिविऊणं दंडा-पुंछणगं च दाऊणं इरियं न पडिक्कमेचा निव्वीइयं एवं इरियं पक्किमित्तुं दिवसावसेसियं न संवरेजा आयामं गुरु-पुरओ न संवरेजा पुरिम अविहीए संवरेखा आयंबिलं, संवरेत्ता णं चेइय साहूणं वंदणं न करेजा पुरिमड्ढं कुसीलस वंदणगं देखा For Private And Personal Use Only
SR No.009768
Book TitleAgam 39 Mahanisiha Chheysutt 06 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages154
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 39, & agam_mahanishith
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy