SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उसो २० सकारणं अहीणमतिरित्तं तेण परं सवीसतिरातिया दो मासा ।२१1-23 (१३९१) दोपासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोपासियं परिहारद्वाणं पडिसेवित्ता आलोएस अहायरा वीसतिरातिया आरोवणा आदी मज्झेवसाणे सअद्धं सहेउं सकारणं अहीणमतिरित्तं तेणं परं सवीसतिरातिया दो मासा ॥२२1-24 ( १३९२) दोपासियं परिहारट्ठाणं पट्ठदिए अणगारे अंतरा दोमासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झेवसाणे सअङ्कं सहेउं सकारणं अहीणमतिरितं तेणं परं सवीसतिरातिया दो मासा । २३। - 25 (१३९३) मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोपासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा अहावरा वीसत्तिरातिया आरोवणा आदी मज्झेवसाणे सअ सहेलं सकारणं अहीणमतिरितं तेणं परं सवीसतिरातिया दो मासा । २४/-28 ( १३९४ ) सवीसतिरातियं दोमासियं परिहारद्वाणं पट्टविह अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसतिरातिया आरोवणा आदी मज्झेवसाणे सअ सहेलं सकारणं अहीणमतिरित्तं तेण परं दसराया तिण्णि मासा | २५/-27 (१३९५) सदसरायं तेमासियं परिहारद्वाणं जाव तेण परं चत्तारि मासा | २६ 28 (१३९६) चाउम्पासियं परिहारड्डाणं जाव तेणं परं सवीसतिराया चत्तारि मासा । २७ -29 (१३९७) सवीसतिरायंचउम्मासियंपरिहाद्वाणंजावतेणपरंसदसरायापंचमासा |२८|-30 ( १३९८ ) सदसरायं पंचमासियं परिहारद्वाणं पडुविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेविता आलोएजा अहावरा वीसतिरातिया आरोवणा आदी मज्झेवसाणे सअटुं सहेउं सकारणं अहीणमतिरित्तं तेणं परं छम्पासा । २९ 31 (१३९९) छम्पासियं परिहारद्वाणं जाव तेण परं दिवड्ढो मासो |३०|-32 (१४००) पंचमासियं परिहारट्ठाणं जाव तेण परं दिवड्ढो पासो ॥३१ ।-33 (१४०१) चाउम्पासियं परिहारट्ठाणं जाव तेण परं दिवडूढो मासो। ३२ । -34 (१४०२) तेमासियं परिहारट्ठाणं जाय तेण परं दिवडूढो मासो | ३३ | 36 (१४०३) दोमासियं परिहारट्ठाणं जाव तेणं परं दिवड्ढो मासो । ३४/36 (१४०४) मासियं परिहारद्वाणं पट्टविए जाव तेण परं दिवड्ढले मासो |३५|-37 (१४०५) दिवड्ढमासियं परिहारट्ठाणं पट्ठदिए अणगारे अंतरा मासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेयसाणे सअद्धं सदेउ सकारणं अहीणमतिरित्तं तेणं परं दो मासा | ३६ | 38 (१४०६) दोपासियं परिहारठ्ठाणपट्टविए अणगारेजावतेणपरं अड्ढाइजामासा । ३७/-39 (१४०७) अड्ढाइजमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेविता आलोएजा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअट्ठ सहेलं सकारणं अहीणमतिरितं तेनं परं तिष्णि मासा |३८|-40 (१४०८) तेमासियं परिहारद्वाणं पट्टविए अणगारे अंतरा मासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा आदी मज्झेवसाणे सअटुं सहेउं सकारणं अहीणमतिरितं तेण परं अट्ठा मासा | ३९ -41 (१४०९) अघुट्टमासियं परिहारट्ठाणं पट्टविए अणगारे जाव तेण परं चत्तारि मासा ।४०/-42 For Private And Personal Use Only ७९
SR No.009762
Book TitleAgam 34 Nisiha Chheysutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages90
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy