SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निसीई - १० अबकुन्जिय ओहरिय देजमाणं पउिग्गाहेति पडिग्गाहेंतं वा सातिजति ।१२५/-125 (१२३४) जे भिक्खू मट्टियाओलितं असणं वा पाणं वा खाइमं वा साइमं या उभिदिय देजमाण पडिग्गाहेति पडिग्गाहेत वा सातिजति १२६/-128 (१२३५) जे भिक्खूअसणं या० पुढविपतिट्टियं पडिग्गाहेतिपडिग्गाहेंतं वा०।१२७५127 (१२३६)जे भिक्खू असणं वा० आउपतिडियं पडिगाहेति पडिग्गाहेंतं वा०।१२८1-128 (१२६७)जे भिक्ख असणं वा०तेउपतिट्टियं पडिग्गाहेति पडिग्गाहेंतं वा०1१२९129 (१२३८) जे भिक्खू असणं या० वणप्फतिकायपतिष्ठियं पडिग्गाहेति पडिग्गाहेंतं वा० १३०1-130 (१२३९) जे मिक्खू अचुसिणं असणं वा० सुपेण वा विहुणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहामंगेण वा पिहुणेण या पिहुणहत्येण वा चेलेण वा चेलकण्णेण वा हत्येण वा मुहेग वा फुमित्ता वीइत्ता आहटु देजमाणं पडिग्गाहेति पडिग्गाहेंतं या साति०।१३१४-131 (१२४०) जे भिक्खू उस्सेइमं दा संसेइमं वा चाउलोदगं या बारोदगं या तिलोदगं वा तुसोदगं वा उवोदगं वा आयामं वा सोवीरं वा अंबकंजियं वा सुद्धवियडं वा अहुणाधोयं अणविलं अवककंतं अपरिणयंअविद्धत्यं पडिग्गाहेति पडिगाहेंतं या सातिजति ।१३२/-132 (१२४१) जे भिक्खू अप्पणो आयरियत्ताए लक्खणाइंयागरेति वागरेंत वा० १३३-183 (१२४२) जे भिक्खू गाएज वा हसेञ्ज वा वाएज वा नच्चेञ्ज या अभिणएन वा हयहेसियं या हत्यिगुलगुलाइयं वा उक्कुट्टसीहणाई वा करेति करेंतं वा सातिज्जति ।१३४,134 (१२४३) जे भिक्खू मेरिसदाणि या पडहसद्दाणि वा मुरवसहाणि वा मुइंगसद्दाणि वा नंदिसद्दाणि वा झल्लरिसद्दाणि वा डमरुयसहाणि वा मड्डयसदाणि वा सदुयसदाणि वा पएससद्दाणि वा गोलुकिसघाणि वा अण्णयराणि वा तहप्पगाराणि वितताणि सहाणि कण्णसोयपडियाए अभिसंधारेति अभिसंधारेतं वा सातिप्रति ।१३५/-195 (१२) जे भिक्खू वीणासदाणि विपंचिसहाणि वा तुणसहाणि वा बद्धीसगसद्दाणि या पणवसहाणि वा तुंबवीणासदाणि वा झोडयसदाणि वा दंकुणसद्दाणि वा अण्णयराणि वा तहप्पगाराणि तताणि सद्दाणि कण्णसोयपडियाए अभिसंधारेति अभिसंधारेत या० १३६॥138 (१२४५) जे मिक्खू तालसहाणि वा कंसतालसदाणि वा लत्तियासहाणि या गोहियतहाणि वामकरियसहाणि वा कच्छभिसद्दाणि वा महतिसद्दाणि वा सणालियसदाणि वा यालियसहाणि वा अण्णयराणि वा तहप्पगाराणि घणाणि सदाणि कण्णसोयपडियाए अभिसंधारेति अभिसंधारेत या सातिञ्जति।१३७-137 (१२re) जे भिक्खू संखसहाणि वा वंससद्दाणि वा वेणुसवाणि व खरमुहियसदाणि वा परिपरिसहाणि या वेवासदाणि वा अण्णयराणि तहप्पगाराणि सिराणि सदाणि कण्णसोयपडियाए अभिसंधारेति अभिसंधारेतं वा सातिजति ११३८1-198 (१२४७) जे भिक्खू वप्पाणि वा फलिहाणि व उप्पलाणि वा पललाणि या उन्झराणि या निज्झराणि वा वावीणि वा पोखराणि या दीहियाणि या गुंजालियाणि वा सराणि वा सरपंतियाणि वासरसरपंतियाणिवा कण्णसोयपडियाएअभिसंधारेति अभिसंयारतवासातिञ्जति।१३९1-139 (१२४६) जे भिक्खू कच्छाणि या गहणाणि वा नूपाणि वा वणाणि या वण-विदुग्गाणि वा 'पव्याणि वापव्यय-विदुग्गाणिवाकप्णसोयपडियाए अभिसंधारेतिअमिसंधारेंतंवा०।१४०।-140 For Private And Personal Use Only
SR No.009762
Book TitleAgam 34 Nisiha Chheysutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages90
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy