SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निती -1100 (१००) जे भिक्खू सोदगं सेज उयागच्छति उवागच्छंतं वा सातिजति -2 (१००)जे भिक्खू सागणियं सेझं अनुपविसति अनुपविसंतं वा सातिअति।३।। (१०६२) जे भिक्खू सचित्तं उच्छु मुंजति भुजंतं या सातिजति ।। (१०६३) जेभिक्खू सचितं उच्छु विडसति विडसंतं वा सातिअति।५।। (१०६४) जे भिक्खू सचित्तं अंतरुच्छुयं वा उच्छुखंडियं वा उच्छुधोयगं या उच्छुमेरगं या उच्छुसालगं वा उच्छुडगलं वा भुंजति जंतं वा सातिञ्जति ।।1-8 (२०६५) जे मिक्खू सचित्तं अंतरुच्छुयं वा उच्छुखंडियं वा उच्छुचोयगं या उच्छुपेरगं वा उच्छुसालगं या उच्छुडगलं का विडसति विडसंतं वा सातिजति 1७1-7 (२०६५) जे भिक्खू सचित्तपइद्वियं उच्छं मुंजति भुंजतं वा सातिजति ।८8 (१०६७) जे भिक्खू सचित्तपइट्ठियं उच्छं विडसति विडसंतं या सातिञ्जति ।९१७ (१०१८) जे भिक्खू सचित्तपइडियं अंतरुच्छुयं वा उच्छुखंडियं वा उच्छुचोयगं वा उच्छुमेरगंवा उच्छुसालगंवा उच्छुडगलं वा मुंजति मुंजंतंवा सातिजति 1901-10 (१०५९) जे भिक्खू सचित्तपइद्वियं अंतरुच्छुयं वा उखुखंडियं वा उच्छुचोयगं वा उच्छुमेरगं या उच्छुसालगंवा उच्छुडगलं वा विडसति विडसंतं वा सातिजति ।११1-11 (१०००) जे भिक्खू आरण्णयाणं वगंधयाणं अडवीजत्तापट्ठियाणं असणं पाणं या खाइम वा साइमं या पडिग्गाहेति पडिग्गाहेतं वा सातिञ्जति 1१1-12 (१०७१) जे भिक्खू वुसिरातियं अचुसिरातियं वदति यदंतं या सातिजति।१३।-13 (१०७२) जे भिक्खू अबुसिरातियं बुसिरातियं वदति वदंतं वा सातिञ्जति।१४-14 (१०७३) जे मिक्खू युसिराइयाओ पणाओ अबुसिराइयं गणं संकमति संकमंतं वा सातिअति।१५1-16 (१०७४) जे भिक्खू चुग्गहवक्कंताणं असणं वा पाणं वा खाइमं या साइमंथा देति देंतं वा सातिअति।१६।-18 (१०७५)जेभिक्खूवुग्गहवक्कंताणंअसणंवाजावपडिच्छतिपडिच्छंतवासा०।१७:17 (१०७६) जे मिल वुग्गहवक्कंताणं यत्यं वा पडिग्गहं वा कंबलं वा पायपुंछणं या देति देंत या सातिअति।१८1-18 (१०७७)जेभिक्खू वुग्महवकंताणंवत्यं वाजावपडिछतिपडिच्छतं वा०।१९1-19 (१०७८) जेभिक्खू चुग्गहवक्कंताणं वसहिं देति देंत सातिजति ।।-20 (१०७९) जेभिक्खू घुग्गहवकंतागं वसहिं पडिच्छति पडिच्छंतं वा सातिजति।२१1-21 (१०८०) जे मिक्खू बुग्गहवक्कंताणं वसहिं अनुपविसति अनुपविसंतं वा० ॥२२॥24 (१०८१) जे भिक्खू दुग्गहवक्कंताणं सज्झायं देति देंतं वा सातिअति।२३)-23 (१०८२)जेभिक्खूबुग्गहवक्कंताणंसझायंपडिच्छतिपडिच्छंतंबासातिजति।२४।-24 (१०८३) जे भिक्खू विहं अणेगाहमगणिजं सति लाटे विहाराए संथरमाणेसु जणवएसु विहारपडियाए अभिसंधारेति अभिसंधारेतं वासातिजति।२५1-25 (१०८४) जे भिक्खू विरूवरूयाई दसुयाययणाई अगारियाई मिलक्खूई पचंतियाइं सति साढे विहाराए संघरमाणेसु जणवएसु विहारपडियाए अभिसंधारेति अभिसंधारेत वा० ।२६1-28 (१०८५)जेभिक्खू दुगुंछियकुलेसुअसणं वाजावपडिग्गाहेतिपडिग्गाहेंतयासाव२७1-27 (१०८६) जेभिक्खू दुगुछियकुलेसुवत्थं वाजावपडिग्गाहेति पडिग्गातवासा०।२८1-28 For Private And Personal Use Only
SR No.009762
Book TitleAgam 34 Nisiha Chheysutt 01 Moolam
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year1996
Total Pages90
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy