________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बग्गी-८, अज्झयणं १३
सन्निवाइए विविहे रोगायके उच्चाए गामकटए बावीसं परीसहोवसरणे उदिष्णे सम्म अहियासित्तए भुंजाहि ताव जाया माणुस्सर कामभोगे तओ पच्छा भुत्तभोगी अरहओ अरिट्ठनेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइस्ससि एवं खलु अम्मवाओ निग्गंधे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोगपडिबद्धाणं पर लोगनिष्पिवासाणं दुरणुचरे पाययजणस्स नो चैव णं धीरस्स निच्छियववसियस्स एत्य किं दूक्करणयाए तं इच्छामि णं अम्मयाओ तुम्भेहिं अब्भणुण्णाए साणे अरहओ अरिनेमिस्स अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए] तए णं से कण्हे वासुदेवे इमीसे कहाए लगट्टे समाणे जेणेव रायसुकुमाले तेणेय उवागच्छइ उवाच्छिता गयसुकुमालं आलिंगइ आलिंगित्ता उच्छंगे निवेसेइ निवेसेत्ता एवं बयासी- तुमं णं ममं सहोदरे कणीयसे भाया तं माणं तुं देवाणुप्पिया इयाणि अरहओ मुंडे पव्वाहिं अहण्णं तुमे बारवईए नयरीए महया-महया रायाभिसेएणं अभिसिंचिस्तामि तए णं से गयसुकुमाला कण्हेणं वासुदेवेणं एवं बुत्ते समाणे तुसिणीए संचिट्ठइ तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोघं पितचं पि एवं वयासीएवं खलु देवाणुपिया माणुसया [ कामभोगा असुई वंतासवा पित्तासवा खेलासवा सुक्कासवा सोणियासवा दुरुय-उस्सास- नीसास दुरुय मुत्त-पुरीस पूय - बहुपडिपुत्रा उच्चार पासवण -खेलसिंघाणगवंत- पित्त-सुक्क सोणियसंभवा अधुवा अणित्तिया असासया सडणपडण-विद्धंसणधम्मा पच्छा पुरं च णं अवस्स] विप्पजहणिज्जा से केणं जाणइ देवाणुपिया के पुवि गमणाए के पच्छा गमणाए तं इच्छामि णं देवाणुप्पिया तुम्मेहिं अष्मणुष्णाए समाणे अरहओ अरिद्वनेमिस्स अंतिए जाव पव्वइत्तए
११
तणं तं सुकुमालं कण्हे वासुदेवे अम्मापिपरी य जाहे नो संचाएइ बहुवार्हि अनुलोमाहि जाव आत्तिए वा पत्रवित्तए वा सण्णवित्ते वा विण्णवित्तए वा ताहे अकामाई चैव गद्यसुकुमालं कुमारं एवं क्यासी-तं इच्छामो णं ते जाया एगदिवसमवि रज्जसिरिं पासितए [तए णं गयसुकुमाले कुमारे कहं वासुदेवं अम्मापियरं च अनुवत्तमाणे तुसिणीए संचिट्ठइ तए णं कण्हे वासुदेवे कोडुंवियपुरिसे सद्दावे सहावेत्ता एवं बयासी खिप्पामेव भो देवाणुप्पिया गयसुकुमालस्स महत्वं महग्धं महरिहं विकलं रावाभिसेयं उबडवेह तए णं कोडुंबियपुरिसा गयसुकुमालस्स कुमारस्स महत्थं महग्धं महरिहं विजलं रायाभिसेयं उबट्ठर्वेति तए णं से कण्हे वासुदेवे गयसुकुमालं कुमारं महयामहया रायाभिसेएणं अभिसिंचइ अभिसिंचित्ता एवं व्यासी जय-जय नंदा जय-जय भद्दा जय-जय नंदा भई ते अजियं जिणाहिं जियं पालयाहि जियमज्झे वसाहि इंदो इब देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदशे इव ताराणं भरहो इव मणुयाणं बारवईए नयरीए अण्गेसिं च बहूणं गामागरजावसणिवेसाणं आहेवचं पोरेबां सामित्तं भट्टित्तं महत्तरगतं आणा-ईसर- सेणावचं कारेमाणे पालेमाणे पहयाहव-नट्ट-गीय जाव पडुप्पवाइयरवेणं बउलाई भोगभोगाई भुंजमाणे विहराहि ति कड्ड जय-जय- सद्दं पउंजति तए णं से गयसुकुमाले राया जाए जाच रज्जूं पसासेमाणे विहरइ तए णं गयसुकुमालं रायं कण्हे वासुदेवे अम्मापियरो य एंव बयासी भण जाया किं दलयामो किं पयच्छामो किंवा ते हिय- इच्छिए सामत्थे तए णं से गयसुकुमाले राया कण्हं वासुदेवं अम्मापियरो य एवं बयासी - इच्छामि णं देवाणुपिया कुत्तियावणाओ रयहरणं पडिग्गहं च आणियं कासवियं च सद्दावियं निक्खमणं जहा महब्बलस्स तए णं से गयसुकुमाले कुमारे अरहओ अरिट्ठनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्मं पडिवज्जइ-तमाणाए तए गच्छइ तए चिट्ठइ तए निसीयइ तए
For Private And Personal Use Only