________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुपसंघो १, अज्झयणं-८
जियसत्तू मिहिलाएं नयरीए कुंभगस्स घूया पभावईए अत्तया मल्ली नामं विदेहरायबरकन्ना रूयेणं य जोव्वणं य [ लावणेण य उक्तिकट्ठा उक्कििट्टसरीरा ] नो खलु अण्णा काइ तारिसिया देवकत्रा वा [असुरकन्ना वा नागकन्ना वा जक्खकन्ना वा गंधव्वकन्ना वा राजकन्ना वा जारिसिया मल्ली विदेहरायवरकत्रा तीसे छित्रस्स वि पायंगुट्टगस्स इमे तवोरोहे सयस हस्सइमंपि कलं न अग्धइ ति कट्टु जामेव दिसं पाउब्या तामेव दिसं पडिगया तए णं से जियसत्तू परिव्वाइया - जणिय- हासे दूयं सद्दावेइ [सद्दावेत्ता एवं व्यासी जाच मल्लिं विदेहरायवरकत्रं मम भारियत्ताए वरेहि जइ वि य णं सा सयं रजका तए णं से दूए जियसत्तुणा एवं वृत्ते समाणे हट्ठतुट्टे जाव जेणेव मिहिला नयरी तेणेव । पहारेत्य गमणाए 1८०1-74
८१
(९३) तए णं तेसि जियसत्तुपाभोक्खाणं छण्हं राईणं दूया जेणेव मिहिला तेणेव पहारेत्य गमणाए तए णं छपि दूयगा जेणेव मिहिला तेणेव उवागच्छंति उवागच्छित्ता मिहिलाए अगुज्जाणंसि पत्तेचं - पत्तेयं खंधावारनिवेस करेति करेत्ता मिद्दिलं रायहाणि अनुष्पविसंति अनुष्पविसित्ता जेणेव कुंमए तेणे उपागच्छति उवागच्छिता पत्तेयं करयल परिग्गहियं सिरसावतं मत्थए अंजलि कट्टु साणं- साणं राईणं वयणाई निवेदेति तए णं से कुंभए तेसिं दूयाणं अंतियं एवम सोच्या आसुरु [रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे तिवलियं भिउडिं निडाले साह एवं बयासी-न देमि णं अहं तुम्भं मल्लिं विदेहरायवरकन्नं ति कट्टु ते छप्पि दूए असक्कारिय असम्माणिय अवद्दारेणं निच्छुभावेइ तए णं ते जियसत्तुपामोक्खाणं छण्हं राईणं दूया कुंपणं रण्णा असक्कारिया असम्माणियं अवद्दारेणं निच्छुभाविया समाणा जेणेव सगा सगा जणचया जेणेव सयाइ-सयाई नगराई जेणेव सया-सया रायाणी तेणेव उवागच्छंति उवागच्छित्ता करयल [परिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी एवं खलु सामी अम्हे जियसत्तुपामोक्खाणं छण्हं राईणं दूया जमगसमगं चेव जेणेव मिहिला तेणेव उदागया जाव अवद्दारेणं निच्छुभावेइ तं न देणं सामी कुंभए मल्लिं विदेहरायवरकन्त्रं साणं-सामं राईणं एयमठ्ठे निवेदेति
तए णं ते जियसत्तुपामोक्खा छप्पि रायाणो तेर्सि दूयाणं अंतिए एयमङ्कं सोचा निसम्मं आसुरुत्ता रुट्ठा कुविया चंडिक्किया मिसिमिसेमाणा अण्णमण्णस्स दूयसंपेसणं करेंति करेत्ता एवं वयासी एवं खलु देवाणुप्पिया अम्हं छण्हं राईणं दूया जमगसमगं चैव मिहिला तेणेव उवागया जाव अवद्दारेण निच्छूढा तं सेयं खलु देवाणुपिया कुंभगस्स जत्तं गेण्हित्तए ति कट्टु अण्णमण्णस्स एयम पडिसुर्णेति पडिसुणेत्ता पहाया सण्णद्धा हत्थिखंधवरगया सकोरेंटमल्लदामेणं [छतेणं धरिमाणेणं सेयवरचामराहिं वीइज्जमाणा महया हय-गय-रह-पचरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडा सच्चिड्ढीए जाय दुंदुभि नाइयरचेणं सएहिंतो -सएहिंतो नगरेहिंतो निग्गच्छति निष्गच्छित्ता एगयओ मिलायंति जेणेव मिहिला तेणेव पहारेत्थ गमणाए ते णं कुंभए राया इमीसे कहाए लट्टे समाणे बलवाउयं सद्दावे सहावेत्ता एवं वयासी - खिप्पामेव हय1 गय-रह- पवर- जोहकलियं चाउरंगिणिसेणं] सत्राहेहि सन्नाहेत्ता एयमाणत्तियं पञ्चपिणाहि सेवी जाव पञ्चष्पिणति
तए णं कुंभए राया हाए सण्णद्धे हत्थिखंधवरगए [ सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं] सेववरचामराहिं बीइज्रमाणे महया हय-गय-रह-पवर जोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे सव्विड्ढीए जाव दुंदुभि-नाइयावेणं निहिलं मज्झमज्झेणं निज्जाइ निजावेत्ता 66
For Private And Personal Use Only