________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
नापाषामकहाओ - १/-1१६/१८० जेणेव थेरा भगवंतो तेणेव उवागछति उवापच्छित्ता थेरं भगवंतं तिक्खुत्तो आयाहिण जाव नमंसित्ता एवं बवासी-आलित्ते णं भंते लोए जाव समणा जाया चोद्दस्स पुबाई अहिज्जंति अहिग्निता दहूणि वासाणि छट्ठम-दसम दुवालसेहिं मासद्धमासखमणेहिं अप्पाणं मावेमाणा विहरंति।१३४५-129
(१८१) तए णं सा दोवई देवी सीयाओ पचोरूहइ जाव पब्वइया सुब्बयाए अज्जा सिस्सिणियत्ताए दलयंति एक्कारस अंगाई अहिजइ बहूणि वासाणि छट्ठम-दसम-दुवालसेहिं मासद्धमासखमणेहिं अप्पाणं मावेपाणी विहरइ १३५1-129
(१८२) तए णं ते घेरा भगवंतो अण्णया कयाइ पंडुमहुराओ नयरीओ सहस्संबवणाओ उजाणाओ पडिनिक्खमंति पडिनिस्तमित्ता बहिया जणवयविहारं विहरति तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जेणेव सुरद्वाजणवए तेणेव उवागछइ उवागच्छित्ता सुरद्वाजणवयंसि संजमेणं तवसा अप्पाणं भावेमाणे विहरइ तए णं बहुजणो अपणमण्णस्स एवमाइक्खइ भासइ पत्रवेइ परूवेइ-एवं खलु देवाणुप्पिया अरहा अरिठ्ठनेमी सुरद्वाजणवए [संजमेणं तवसा अप्पाणं भावेमाणे] यिहरइ तए णं ते जुहिहिलपामोक्खा पंच अणगारा बहुजणस्स अंतिए एवमटुं सोचा अण्णमण्णं सद्दावेंति सद्दावेता एवं वपासी-एवं खलु देवाणुप्पिया अरहा अरिङ्कनेमी पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइजमाणे [सुहंसुहेणं विहरमाणे सुरद्वाजणवए संजमेणं तवसा अप्पाणं भावेमाणे] विहरइ तं सेयं खलु अम्हं थेरे भगवंते आपुच्छिता अरहं अरिष्टनेमि वंदणाए गपित्तए अण्णमण्णस्स एयभट्ठ पडिसुणेति पडिसुणेत्ता जेणेव थेरा भगवंतो तेणेव उवागच्छंति उवागच्छिता थेरे भगवंते वंदति नमसंति वंदित्ता नमंसित्ता एवं वयासी-इच्छामो णं तुबेहिं अब्भणुण्णाया समाणा अरहं अरिट्ठनेमि वंदणाए] गमित्तए अहासुहं देवाणुप्पिया तए णं ते जुहिट्ठिलपामोक्खा पंव अणगारा धेरेहिं अब्मणुण्णाया समाणा येरे भगवंते वंदति नमसंति वंदित्ता नमंसित्ता थेराणं अंतियाओ पडिनिस्खमंति पडिनिक्खमित्ता मासंमासेणं अणिक्खित्तेणं तवोकप्मेणं गामाणुगाम द्रबजमाणा सुहसुहेणं विहरमाणा) जेणेव हत्थकप्पे नयरे तेणेव उवागच्छति उवागच्छित्ता हत्यकप्पस्स बहिया सहस्संवणे उज्जाणे (संजमेणं तवसा अप्पाणं भायेमाणा] विहरंति ।
तएणं ते जुहिडिलवजा चत्तारि अणगारा मासक्खमणपारणए पढमाए पोरिसीए सज्झायं करेति दीयाए झाणं झायंति एवं जहा गोयमसापी नवरं जुहिहिलं आपुच्छंति जाव अडमाणा बहुजणसद्द निसामेति-एवं खलु देवाणुप्पिया अरहा अरिट्ठनेमी उग्नंतसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए [सिद्धे बुद्धे मुत्ते अंतगडे परिनिब्बुड़े सव्वदुक्ख] प्पहीणे तए णं ते जुहिट्ठिलवजा चत्तारि अणगारा वहुजणस्स अंतिए एयमटुं सोचा निसम्म हत्थकप्पाओ नयराओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव सहस्संबवणे उजाणे जेणेव जुहिहिले अणगारे तेणेब उवागच्छंति उवागच्छिता भत्तपाणं पच्चुवेक्खंति पञ्चुवेक्खित्ता गमणागमणस्स पडिक्कमंति पडिक्कमित्ता एसपणेसणं आलोएंति आलोएता भत्तपाणं पडिदंसेति पडिदंसेत्ता एवं वयासी-एवं खलु देवाणुप्पिया [अरहा अरिट्ठनेमी उज्जंतसेलसिहरे मासिएणं भत्तेणं अप्पाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं] कालगए तं सेयं खलु अम्हं देवाणुप्पिया इमं पुव्वगहियं भत्तपाणं परिवेत्ता सेत्तुझं पव्ययं सणियं-सणियं दुरुहित्तए संलेहणा-झूसणा-झोसिवाणं कालं अणवेक्खमाणाणं विहरित्तए त्ति कट्ठ अण्णमण्णस्स एयम8 पडिसुणेति पडिसुणेत्ता तं
For Private And Personal Use Only