________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुपक्खंपो-१, अापणं-९ जइ णं तुब्बे तत्थ वि उब्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुमे उत्तरिल्लं वणसंड गछेशाह तत्य णं दो उऊ सया साहीणा तं जहा-सादी य हेमंतोय ।८८-२181-2 (११५) तत्थ उ-सण-सत्तिवण्ण-कउहो नीलुप्पल-पउम-नलिण-सिंगो
सारस-चककाय-रवियघोसो सरयउऊ गोयईसाहीणो ॥१८-1 (११८) तत्थ य-सियकुंद-धवलजोण्हो कुसुमिय-लोद्धवणसंड-मंडलतलो
तुसार-दगधार-पीवरकरो हेमंतउऊ ससी सया साहीणो ॥१९|-2 (११९) तत्थ णं तु देवाणुप्पिया वहसु बावीसु य [जाव सरसरपंतियासु य वसु आलीधरएसु य मालीधरएसु य जाव कुसुमधरएसु य सुहंसुहेणं अभिरममाणा अभिरममाणा] विहरिजाह जइणं तुमे तत्थ वि उब्बिग्गा बा उस्सुया वा उप्पया वा भवेजाह तो णं तटो अवरिल्लं वणसंडं गच्छेजाह तत्थ णं दो उऊसया साहीणा तंजहा-वसंते व गिम्हे य ।८८-३481 (१२०) तत्थ उ-सहकार-चारुहारो किंसुय-कण्णियारासोगमउडो
ऊसियतिलग-बकुलायवत्तो वसंतउऊ नरवई साहीणो |२०|-1 (१२१) तत्व य-पाइल-सिरीस सलिलो मल्लिया-वासंतिय-धवलवेलो
। सीयलसरभि-निल-मगरचरिओपिम्हउऊ सागरो साहीणो ॥२१॥-2 (१२२) तत्थ णं बहूसु [वावीसु य जाव सरसपंतियासु यबहूसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा-अभिरममाणा विहरेजाए जइ णं तुभे देवाणुप्पिया तत्थ विउविग्गा वा उस्सुया वा उप्पुया वा भवेताह तो तुझे जेणेव पासयवडेंसए तेणेच उवागछेन्नाह ममं पडिवातेपाणा-पडिवालेमाणा चिटेजाह मा णं तुझे दक्खिणिल्ले वणसंड गच्छेवाह तत्थ णं महं एगे उग्गविसे चंडविसे धोरविसे अइकाए महाकाए मसि- महिस- मूसाकालए नयणविसरोसपुन्ने-वेणिभूए उक्कड- फुड- कुडिल-जडुल- कक्खड- वियड- फडाडोवकरणदच्छे लोहागरधम्माण-धमधमेतघोसे अणागलिव-चंडतिव्वरोसे समूहिय-तरिय-चवलं धमते दिट्ठीविसे सप्पे परिवसइ माणं तुभं सरीरगस्स वावत्ती भविस्सइ ते मागंदिय-दारए दोपि तथंपि एवं वदति यदित्ता वेउब्वियसपुग्धाएणं समोहण्णइ समोहणिता ताए उक्किट्ठाए देवगईए लवणसमुद्द तिसत्तखुतो अनुपरियट्टेउं पयत्ता यावि होत्था ।८८1-81
(१२३) तए णं ते मागंदिय-दारया तओ मुहत्ततरस्स पासायव.सए सई वा रइंवा धिई वा अलभमाणा अण्णमण्णं एवं क्यासी-एवं खलु देवाणुप्पिया रयणदीवदेवया अम्हे एवं वयाप्सी-एवं खलु अहं सक्कवयण-संदेसेणं सुहिएणं लवणा-हिवइणा निउत्ता जाथ मा णं तुमं सरीरगस्स वायत्ती भविस्तइ तं सेयं खलु अम्हं देवाणुप्पिया पुरथिमिलं वणसंडं गपित्तए-अण्णमण्णस्स एयपटुं पडिसुणेति पडिसुणेत्ता जेणेच पुरथिमिल्ले वणसंडे तेणेव उवागच्छति तत्थ णं वावीसु य जाव आलीघरएसु य जाव सुहसुहेणं अभिरमाणा-अभिरममाणा विहरंति तए णं ते मार्गदियदारगा तत्य वि सई वा रई वा घिई वा अलभमाणाजेणेव उत्तरिले वणसंडेतेणेव उवागच्छंति तत्थ णं बावीसु य जाय आलीयरएस य सुहंसुहेणं अभिरममाणा-अभिरममाणा विहरंति तए णं ते मागंदिय-दारगा तस्य वि सई वा [रईचा धिई वा] अलभमाणा जेणेव पन्चस्थिपिल्ले वणसंडे तेणेव उवागच्छंति तस्य णं वावीसु य जाव आलीघरएसु य सुहंसुहेणं अभिरममाणा-अभिरममाणा विहरांति तए णं ते मागंदिय-दारगा तत्थ वि सई वा जाव अण्णमण्णं एवं वयासी-एवं खलु देवाणुपिया अम्हे स्वणदीवदेवया एवं वयासी-एवं खलु अहं देवाणुप्पिया सक्कवयण-संदेसणं
For Private And Personal Use Only