________________
श्री ज्यान समुच्चय सार जी माया सुद्धं जिनं प्रोक्तं, त्रिलोकं त्रिभुवन मयं । तिअर्थं षट् कमलस्य, पंच दीप्ति प्रस्थितं ॥ १४८ ॥ माया न्यान समं जुक्तं, माया दर्सति दर्सनं । अप्पा परमप्पयं तुल्यं, माया मुक्ति पथं धुवं ॥ १४९ ।। त्रि मिथ्या चतु कषायं च, असुद्धं तिक्तंति जोगिनः । अविरतं च जिनं प्रोक्तं, श्रावगं सुद्ध दिस्टितं ॥ १५० ॥ सप्त प्रकृति विच्छेदो जत्र, सुद्ध दिस्टि समाचरेत् । सुद्धं च सुद्ध पिच्छंतो, अविरत संमिक् दिस्टितं ॥ १५१ ।। अविरतं सुद्ध दिस्टी च, सुद्ध तत्त्व प्रकासए । सुद्धात्मा सुद्ध भावस्य, असुद्धं सर्व तिक्तयं ॥ १५२ ॥ सुद्ध दिस्टि जथा प्रोक्तं, दिस्टते सास्वतं पदं । दिस्टते मोष्यमार्गस्य, आत्मानं परमात्मनं ॥ १५३ ॥ दिस्टते देवदेवं च, दिस्टते ममलं धुवं । दिस्टते सुद्ध सर्वन्यं, दिस्टते न्यान मयं धुवं ॥ १५४ ।। दिस्टते तिअर्थ सुद्धं च, षट् कमलं पंच दीप्तयं ।
आरति रौद्र परित्याज्यं, धर्म सुक्लं च दिस्टते ॥ १५५ ।। दिस्टते च स्वयं रूपं, परमानंद नंदितं । चिदानंद मयं सुद्धं, अप्पा परमप्प दिस्टते ॥ १५६ ।। दिस्टते जिन उक्तं च, प्रोक्तं च भव्यलोकयं । दिस्टतं सुद्ध समं सुद्धं, सुद्ध दिस्टी च उच्यते ॥ १५७ ॥ देवं गुरुं श्रुतं दिस्टं, जिन उक्तं जिनागमं । दिस्टतं सयल विन्यानं, सुद्ध दिस्टि समं धुवं ॥ १५८ ॥
श्री तारण तरण अध्यात्मवाणी जी असुद्ध दिस्टि न दिस्टंते, कुदेवं कुगुरुस्तथा । कुसास्त्रं कुन्यानं जेन, न दिस्टते सुद्ध दिस्टितं ॥ १५९ ॥ मिथ्या देव गुरुं धर्म, मिथ्या माया न दिस्टते । सल्यं त्रिति मिथ्यातं, न दिस्टते सुद्ध दिस्टितं ॥ १६० ॥ अदेवं अगुरुं जेन, अधर्म असुहं पदं । संसार सरनि सरीरस्य, न दिस्टते सुद्ध दिस्टितं ॥ १६१ राग दोषं न दिस्टंते, विकहा विसन न दिस्टते । अबंभ भाव न दिस्टंते, न दिस्टते संसार कारणं ॥ १६२ ॥ कर्म त्रिविधि न पस्यंते, दोषं नंत न पस्यते । न पस्यते मन पसरस्य, इन्द्री सुषं न पस्यते ॥ १६३ ॥ जेतानि कर्म संजुक्तं, प्रकृति भाव न दिस्टते । न दिस्टते घाति कर्मस्य, पुण्यं पापं न दिस्टते ॥ १६४ ॥ न पस्यते त्रि कुन्यानं, कषायं विषय न पस्यते । न पस्यते इन्द्री न्यानं, न पस्यते बंध चौविहं ॥ १६५ ॥ ठिदि अनुभागं न पस्यंते, प्रकृति प्रदेस न पस्यते । चौविहि बंध न पस्यंते, संसार सरनि न दिस्टते ॥ १६६ ।। अन्यानं व्रत क्रिया जेन, श्रुतं अन्यान तपं कृतं । अनेय कस्ट न दिस्टंते, न्यानहीनो न दिस्टते ॥ १६७ ।। अविरतं सुद्ध दिस्टी च, उपादेय गुन संजुतं । मति न्यानं च संपूर्न, उवएसं भव्यलोकयं ॥ १६८ ॥ उवएसं च जिनं उक्तं, सुद्ध तत्त्व समं धुवं । मिथ्या माया न दिस्टंते, उवएसं सास्वतं पदं ॥ १६९ ।।