SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ हितीयः प्रस्तावः । ७१ धनेन किमसारण गौरव्योसि त्वमेव मे। तहस्त्वारोपितं याने सार्थेशेनेति जल्पता ॥ ६८ ॥ मार्गे 'चागच्छ तस्तस्य सार्थेशस्य दुरात्मनः । चचाल चित्तं ललनां तां विलोक्य धनं तथा ॥ ७० ॥ रात्री पुरीषव्युत्सर्गनिमित्तं मञ्चिकागतः । . प्रक्षिप्त: सार्थवाहेन धनदोऽथ महोदधौ ॥ ७१ ॥ दूरं गतेन तेनोचे धनदोऽद्यापि नैति यत् । गत: शरीरचिन्तार्थ तन्नूनं पतितोऽर्ण वे ॥ ७२ ॥ नरैःश्चान्वेषयामास तं चिरं कैतवादसौ। पश्चादाखासयामास तप्रियां प्रियभाषणः ॥ ७३ ॥ अन्यस्मिंश्च दिने तेन सोचे तिलक सुन्दरी। संस्थितस्त्वत्पतिर्भट्रे तत्पत्नी मे भवानधे ॥ ७४ ॥ तच्छ्रुत्वा चिन्तयामास मा चैवं बुद्धिशालिनी । मत्यतिमेऽङ्ग लुब्धेन नूनं व्यापादितोऽमुना ॥ ७५ ॥ ममैष शीलविध्वंसं करिष्यति बलादपि।। ततः कृत्वोत्तरं किञ्चित्कालक्षेपोऽत्र युज्यते ॥ ७६ ॥ विचिन्त्वैवमुवाचैव संप्राप्तस्य पुरं तव । अनुज्ञाता महोभा भविष्यामि ग्रहिण्यहम् ॥ ७७ ॥ (१) ग च ड था- । (२) ग च ड शरीरचिन्नाया-। (३) ग च ज -चैनं ।
SR No.009705
Book TitleShantinath Charita Part 01
Original Sutra AuthorAjitprabhacharya
AuthorIndravijay
PublisherAsiatic Society
Publication Year1909
Total Pages104
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy