________________
श्रीशान्तिनायचरित्र
आसोद्दासोक्तारातिश्चारुनीतिमहामतिः । रूपलक्ष्मया 'रतिपतिः श्रोषेणस्तत्र भूपतिः ॥ ७॥ दानमानप्रियालापैः सदा तेनाभिनन्दिता। तस्याभिनन्दिता रानी द्वितीया सिंहनन्दिता ॥ ८ ॥ सा पूर्वप्रेयसी राज्ञ ऋतुस्नानाभिनन्दिता । समधातुः शयनीये सुखसुप्ताऽन्यदा निशि ॥ ८ ॥ स्वप्नेऽपश्यन्त्रिजोत्सङ्गवर्तिनौ भानुमालिनी । प्रध्वंसितान्धतमसौ सूर्याचन्द्रमसौ समम् ॥ १० ॥ (युग्मम्) कथयामास सा भर्नुस्तं स्वप्नं मुदिता प्रगे। तत्फलं सोऽपि विज्ञाय शशंसैवं प्रसन्नवाक् ॥ ११ ॥ युग्मजातो भुवि ख्याती कुलोद्योतविधायिनी । स्वप्नेनानेन हे देवि तव पुत्री भविष्यतः ॥ १२ ॥ बिभ्रत्युभावथो गर्भो सा राज्ञी शुशुभेऽधिकम् । उपकर्तृकतज्ञी हि दधानेव वसुन्धरा ॥ १३ ॥ सम्पूर्णसमये साऽथ सुषुवे तनयहयम् । विधिप्रयुक्ता सन्द्रीतिरर्थधर्माविवावनौ ॥ १४ ॥ इन्दुषेणबिन्दुषेण इति नाम्नी तयोः शुभे । चकार तत्पिता हृष्टो महोत्सवपुरःसरम् ॥ १५ ॥ अष्टवर्षप्रमाणी ती कलाचार्यस्य सन्निधौ। कलाभ्यासं विदधतुः क्रमात्प्राप्तौ च यौवनम् ॥ १६ ॥
(१) क रतिपतिस्तत्र श्रीघे या भूपतिः ।