________________
श्रीशान्तिनाथचरित्रे
अहो कुधीरमात्यस्य पापकर्म विधायिनः । येनादोषाऽपि मत्युत्री सदोषा विहिता कथम् ॥ ६८ ॥ सिंहं पुनरपि प्रेष्योज्जयिन्यां निजनन्दिनीम् । सकान्तां स समानाय्य सच्चक्रे च यथाविधि ॥ ७० ॥ अमात्यं धारयित्वा तं मार्यमाणं महीभुजा। मङ्गलो मोचयामास गाढाभ्यर्थ नया नृपात् ॥ ७१ ॥ जामातुरुपरोधन मया मुक्तोऽसि पाप रे । इति विब्रुवता राज्ञा सोऽथ निर्वासितः पुरात् ॥ ७२ ।। अपुत्रः सोऽथ भूपालो मेने जामातरं सुतम् । तत्रैवानाययामास तन्माता पितरावपि ॥ ७३ ॥ अन्ये धुर्मन्त्रिसामन्तसंमत्योत्सवपूर्वकम् । मङ्गलकलसं राज्ये सुधी: स्थापयति स्म सः ॥ ७४ ॥ यशोभद्राभिधानानां सूरीणां चरणान्तिके । सुरसुन्दरभूपालः परिव्रज्यामुपाददे ॥ ७५ ॥ राज्य संस्थापितः कोऽपि वणिगजातिरितीर्थया । प्रत्यन्तपार्थिवा राज्यं हतुं तस्योपतस्थिरे ॥ ७६ ॥ सेनया चतुरङ्गिन्या महितेन महौजसा। दृढ पुण्यप्रभावन जिता: सर्वेऽपि तेन ते ॥ ७७ ॥ शान्तामित्रस्य तस्याथ राज्यं पालयतः सतः । पत्नयां त्रैलोक्यसुन्दयी सुतोऽभूज्जयशेखरः ७८ ॥ म च राजा निजे देश जिनचैत्यान्यनेकशः । जिना रथयात्राश्वेत्यादिधर्ममकारयत् ॥ ७ ॥