________________
देवमद्दबरिविरहओ कहारयणकोसो।।
प्रव्रज्यायां श्रीप्रभप्रभाचन्द्रकथानकम् ५० ।
EXCHAR
विसेसगु
माहिगारो ॥३६०॥
यत् कत्वेदं त्रिकरणजयात् पुण्यमस्माभिराप्तं, तेनैवैतच्छ्रवण-पठना-ऽऽख्यान-चिन्तैकचित्ताः। सन्तः सन्तु प्रतिसभमितश्चाऽऽप्तमोहव्यपोहा, भूयो भूयो जिनपतिमते बोधिसिद्धिं लभन्ताम् जीयासुः शशि-नील-काश्चन-जपा-मेघोपमाङ्गत्विषः, श्रीमन्नाभिंतनूद्रवप्रभृतयः सर्वेऽपि तीर्थेश्वराः । गीरम्बा च सुदर्शना च विदिता देख्योऽपि काल्यादयो, भूयासुर्जिनशासनस्य सततं प्रोत्सर्पणाहेतवे ॥३॥
इति बहुविधवाक्यानेकमाणिक्यपूर्णाऽऽगमजलनिधिलब्धैरर्थलेशनिबद्धः । तदपि निहत रिप्राणिदौर्गत्यदुःखो, जयतु सततमेव श्रीकथारत्नकोशः
॥४ ॥ ॥ इति प्रव्रज्यार्थचिन्तायां श्रीप्रभमभाचन्द्रचरितमुक्तम् ।। ५०॥ तदुक्तौ च सम्यक्त्वादिपञ्चाशदर्थाधिकारसम्बद्धः कथारत्नकोशोऽपि समाप्तः ॥ छ ।
॥ मंगलं महाश्रीः ॥ शुभं भवतु ॥ शिवमस्तु सर्वजगतः परहितनिरता [भवन्तु] भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥१॥छ।
ANSARKAR
१ श्रेत-नील-पीत-रक-श्यामासवर्ण। इत्यर्थः ॥ २ ऋषभादय इत्यर्थः ॥ ३ प्रभावनाकृते इत्यर्थः ॥ ४ "भूतिप्रा प्रतौ ॥
॥३६॥
CH
संस्तारकप्रवच्या
निप्पुत्रएण न पवनं सामनं, इयाणि पि जइ तं पडिवजिञ्जइ ता किं जुत्तमजुत्तं ? ति । गुरुणा भणिय-मद ! किमेवमुल्लबसि ? किं न सुयमिमं तुमए ?
एगदिवसं पि जीवो पबजमुवागओ अणनमणो । जइ वि न पावह मोक्ख अवस्स वेमाणिओ होइ ता इण्हि पि हु नरवर ! संथारगदिक्खनावमवछिई। घेत्तूण भीमभववारिरासिमुत्तरसु लीलाए
॥ २ ॥ अह गरुयहरिसवसनिस्सरंतरोमंचकंचुइयकाओ । संथारगपवजं पडिवाइ भूवई सम्म
॥ ३ ॥ साहूहिं भणितं पीऊसं पिव असेसदोसहरं । पंचपरमेट्ठिमंतं अवधारह तयणु संविग्गो
॥ ४ ॥ एवं पक्खियसंलेहणाए संथारयं पवनो सो । मरिऊण वेजयंते जाओ देवो महिडीओ
॥५ ॥ __ अह कह वि पुरा-ऽऽगर-गाम-नगर-निगमेसु अणिययविहारं । गुरुणा सह विहरतो अरिदमणनरिंददेसम्मि ।।६।। तम्मरणं सोऊणं रायरिसिसिरिप्पभो विचिंतेइ । जुञ्जह ममावि संपइ काउं एवंविहं कजं
॥ ७ ॥ अन्भुजय विहारं पवलियं एचिरं मैए कालं । अब्भुजयमरणं चिय एतो जत्चेण संरणिझं
॥८॥ तो गुरुणाऽणुभाओ अणुसरिऊणं सिलायलं विउलं । उभओ च्चिय संलिहियं अप्पाणं सुज्झमाणमणो ॥९॥ निरवेक्खो पञ्चक्खिय चउबिहाहारममरगिरिधीरो । सममेव चित्तवित्ति इद्वेऽणिद्वे वि य ठवेंतो
१ निष्पुण्यकेन न प्रपनं श्रामण्यम् ।। २ अनन्न प्रती ॥ ३ संस्तारकदीक्षानावम् अपच्छिद्राम् ॥ ४ अभ्युपतम् ॥ ५ मर्म का प्रतौ ॥ ६ अनुसरणीयम् ॥ ७ संलिख्य ॥
SACANACASSARKA