________________
.
देवभद्दसूरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो।
प्रत्याख्याने भानुदचकथानकम्
४९।
KARWACSCR45453
अन्नया य तहाविहं किं पि उवकमकारणं पाविऊण परलोयमुवगओ महप्पा सिवसेणो । भाणुदत्तो वि कयतप्पारलोइयकायको कालेण अप्पसोगो सिढिलियपचक्खाणाइधम्मकजो य जहिच्छाए पावकिच्चेसु वहिउमारद्धो । पुतपयन्पचक्खाणाइकिचे विमुहचित्तं च तं पेहिऊण जणो उवहसंतो भणइ
धम्मुजओ वि जैहसेवगो वि कहमेस संपइ विलो। निम्मजायं चिट्ठा ? किं अवरं कवडसीलाण? अइतत्तं पि जह जलं पुणो वि सिंसिरस्सभावमणुसरह । धम्मे ठविओ तह पावपयइओ पावमणुसरह ॥२॥ केयभट्ठगुणाओ बरं अचंतं गुणविवजिओ पुरिसो । न वि जंडिय-खुडियरयणालंकारो सोहमुबहइ उच्चे आरुहिउं जो निवडइ सो अंगभंगमंजिणइ । पडणाइभयं संभवउ कह णु भूमीयलठियस्स ?
एवं पि इसिजंतो अगणियपत्थावा-ऽपत्थावो अणुवलक्खियभक्खा-भक्खो अमुणियगम्मा-ऽगम्मो समाणसीलयाए पावमितसंगाणुरूवपवित्तिविसेसो आजीवियपञ्चक्खाणाइ भंजिऊण पयट्टो भुंजिउं निसाए ।
एगया य तस्स मुंजमाणस्स कहं पि भवियत्वयावसेण विज्झाए पईवे निसाए उवरिट्ठियअदिद्वघरकोइलिगपम्मुकपुरीससम्मिस्साहारदोसेण जायं जलोयरं । पीडिओ अच्चतं विमणदुम्मणो य पलवंतो भणिओ भजाए-अञ्जउत्त ! गहियभग्गाणं अभिग्गहाणं कुसुमुग्गमो एसो, फलमञ्ज वि अनं किं पि अपुवं भविस्सइ, ता अञ्ज वि पडिवजिजउ पुवपवनो धम्मुञ्जमो,
१ यतिसेवकः ॥ २ शिशिरसभापम् ॥ ३ 'ओ वि त प्रतौ ॥ ४ पापप्रकृतिकः ॥ ५ कृतभ्रष्टगुणान् ॥ ६ अटितस्त्राण्डितरत्नालङ्कारः । ७ अजेयति ।। ८ त्तसंताणु प्रती ॥ ९ उपरिस्थितादृष्टगृहकोकिलाप्रमुचपुरीषसम्मिश्राहारदोषण ।।
॥३४८॥
॥३४८॥
RE
वियसरीरो य सविसेससमुल्लसियलायन-वन-जोवणगुणो विराइउं पवतो। ___एगया य सो सागरपुत्तो समागओ तं नियगोउलं, वुत्थो गोसंखियघरे, कया गोउलचिंता । दिडो य कह वि दामनगो, पच्चभिन्नाओ य सविसेसं छिन्नंगुलीदसणेण । ' हा हा ! कहं अंगुलीमेत्तं छेत्तूण मुक्को महगिहकयंतो एसो पावेहिं ? ति परं चित्तसंतावं पवनो वि आगारसंवरं काऊण भणिउमादत्तो-भो गोसंखिय! को एस चेडगो ? ति । तेण जंपियं-मह सुओ । सेट्टिणा भणियं-सच्चं साहेसु । तओ सिट्ठो णेण जहडिओ पुबवुत्तो ।
'हुं अवितहं व नजइ साहुवयणं, तह वि न मोत्तवा बुद्धि-पुरिसा य' त्ति विभाषितेण सेट्ठिणा 'अपक्खालियचलणस्स इमस्स विसं दायई' तिगब्भत्थलेहहत्थो अणिच्छंतस्स वि गोसंखियस्स पेसिओ दामनगो अप्पणो पुत्तसमीवे । अमुणिय[क]ञ्जमज्झो य गओ एसो रायगिहे । हपरिस्समकिलामियकाओ य पसुत्तो वणवासिणिदेवयाघरे । उवागया निद्दा, कह वि गलिओ लेहो, दिट्ठो य तद्देवयापूयणत्थमुवागयाए तस्सेव सेट्टिणो धूयाए विसाभिहाणाए । 'कहं मह पिउनामकिओ ति वाइओ उभिदिऊण कोउगेणं । विभाविओ लेहगम्भत्थो, जहा-अपक्खालियचलणस्स इमस्स दारगस्स विसं दायचं ति । 'दिवागिहणो इमस्स न इमं संभाविजह, किंतु एवं' ति तओ नहग्गेण नयणंजणं घेतूण 'विसा दायब' त्ति समारियाणि अक्षराणि । तहेव मुदिऊण लेहं मोत्तण य गया सगिई।
दामनगो वि निहाविरामे जणमापुच्छतो गओ सागरपुत्तसेद्विणो घरं । खेत्तो लेहो, वाइओ तप्पुत्तेणं, अवधारिओ १ मद्गृहकृतान्तः ॥ २ बुद्धिपौरुधौ ॥ ३ इतिगर्भार्थलेखहस्तः ॥ ४ पथपरिश्रमक्लान्तकायः ॥ ५ वारवासि* प्रतौ ।।