________________
देवभद्दसरिविरहओ
सम्यक्त्वाधिकारेनर| वर्मनृपकथानकम्।
कहारयणकोसो॥ सम्मत्तपडलयं।
जइ जिणमयं पवजह ता मा ववहार-निच्छए मुयह । ववहारनउच्छेए तित्थुच्छेओ हवइ जम्हा ॥ २१९ ॥ तथा-धम्मअियं च ववहारं बुद्धेहाऽऽयरिय सया । तमायरंतो ववहार गरिहं नाभिगच्छई
॥ २२० ॥ तो दूसमाए दोसं विभाविउं जत्थ जं पलोएज्जा । नाणे व दंसणे वा चरणे वा तमुवहेजा
॥ २२१॥ किंच-न विणा तित्थं नियंठेहिं नातित्था य नियंठिया । छकायसंजमो जाव ताव अणुसञ्जणा दोण्हं ।। २२२ ॥ तहा-जा संजमया जीवेसु ताव मूला य उत्तरगुणा य । इत्तिरिय-छेय संजम निग्गंथ बउसा य पडिसेवी ॥ २२३ ।। धीरपुरिसपरिहाणि नाऊणं मंदधम्मिया केह । संविग्गजणं हीलंति ताण पयडो इमो दोसो
॥ २२४ ॥ संतगुणछायणा खलु परपरिवाओ य होइ अलियं च । धम्मे य अबहुमाणो साहुपओसे य संसारो ॥ २२५ ।। जइ संपुन एयं हविज सिद्धी वि ता न बुच्छेजा । एयं पि नो मुणिजइ अहो! महामोहमाहप्पं ॥ २२६ ।। देव-गुरु-धम्म-किरियं पुवं जत्तो वियाणियं ते वि । हीलिजंती जइणो ही ही ! अकय चुओ लोगो ॥२२७॥ इय नरवर ! केच्चिरमबुहजीवदुबिलसियं निसामिहसि ? । साहूहिंतो वि परो मोक्खोवाओ धुवं नत्थि । २२८ ॥
आगमतत्तं च नरिंद! सुणसु गयराग-दोस-मोहाण | एगंतपरहियाणं जिणाण वयणं हियं अमियं ।। २२९ ॥ १ गाथेयं पञ्चवस्तुके १७२ तमी ॥ २ गायेयमुत्तराध्ययने अ० १-४२ तमी॥ ३ ततः दुष्षमाया दोष विभाव्य ॥ ४ तमव प्रतौ ।। ५ गाधेयं न्यवहारदशमोद्देशकभाष्ये ३८९ तमी ।। ६ आगमतत्वं च नरेन्द्र ! शणु गतरागद्वेषमोहानाम् । एकान्तपरहितानां जिनानां वचनं हितं अमितम् ॥ दृष्टान्तयुक्तिहेतुगम्भीरमनेकभजनयनिपुणम् । आदिमध्यावसानेषु परित्यक्तव्यभिचारम् ।।
EARSHAHARASHTRA
॥११॥
धर्मतत्त्वम्
४ा॥११॥
RAMBACKASSACREASSESASUREADARSASON
दिद्वंत-जुत्ति-हेऊगंभीरमणेगभंग-नयनिउणं । आई-मज्झ-ऽवसाणेसुदूरपरिचत्तबंभिचार
॥ २३०॥ सिर्वपहरयणपईवं व कुमयपवणप्पणोल्लणाऽसज्झं । संज्झं व बहुविहाइसयतारतारानिवहजणणे
॥ २३१ ॥ इय देवम्मि गुरुम्मि य आगमविसए य जायबोहस्स । संकाइदोसरहिया पडिवत्ती होइ सम्मत्तं ॥ २३२ ॥ एयम्मि पावियम्मि नत्थि तयं जं न पावियं होइ । एयम्मूलाउ च्चिय मल्लकल्लाणवल्लीओ
॥ २३३ ॥ अह मयणदत्त-नरवइसुएहिं संजायपरमतोसेहिं । भणियं भयवं! साहुप्पसायओ पत्तरिद्धीणं ॥ २३४ ॥ अम्हाणं पि हु पुरओ को एसो साहुसणं कुणइ ? । अहवा होयत्वं एत्थ पुत्वदुच्चरियदोसेण
|| २३५ ॥ ता भयवं ! साहह को पुणेस पुवे भवम्मि हुँतो? ति । मुणिवयणा जंपियमेगमाणसा भो ! निसामेह ॥ २३६ ॥
एसो सावत्थीए नयरीए गिहवइस्स बंभस्स । पुत्तो नाम कुवेरो त्ति आसि पिउणो य सो रोसा ॥ २३७ ।। संभूयगणिसमीवे पवइओ "केचिराणि वि दिणाणि । विणय-नएहिं पट्टिय पच्छा परिवडियउच्छाहो ॥ २३८ ।। आवस्सयाइएK आलस्सं पइदिणं पि कुणमाणो । गुरुणा सासिजंतो साहूहि य कोवमुबहइ
॥ २३९ ॥ ईसि पि साहुखलियं पेक्खित्ता भणइ निययदुचरियं । रक्खंति न थेवं पिहु परस्स पुण दिति उवएसं ॥ २४०॥ 'चाल-गिलाणाईणं वेयावचं सया वि किचं' ति । गुरुणो वि परेसिं पनर्विति न सयं पुण करेंति ॥२४१ ।।
१ वाभि प्रतौ पाठः ॥ २ शिवपथरत्नप्रदीपं इन कुमतपवनप्रनोदनाउसाध्यम् । सन्ध्या इव बहुविधातिशयतारतारानिबहजनने ॥ ३ सज्झं प्रतौ ।। ४ महाकल्याणवल्यः ॥ ५ 'हुपासा प्रतौ ॥ ६ मुनिपतिना ॥ ७ कियचिराणि ॥ ८ शिष्यमाणः ॥ ९ साहुँहि य प्रती ॥
AMACHARACCOCCAKACANCIESCREENA
आसधरस्य पूर्वभवः