SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सामायिक| व्रते मेघरथकथानकम् ४२। देवभइसरिविरइओ कहारयणकोसो। विसेसगुणाहिगारो। ॥३०॥ सावस्थि-हस्थिणाउर-चंपा-कंपिल्ल-उज्झनयरीसुं । कोसंबी-वाणारसि-महिलापमुहासु य पुरीसु ॥१॥ सम्मेयसेल-सत्तुंजयाइतित्थेसु अनहिं पि तुमं । वंदाविजसु देवे उसभाई वीरपजते ॥२ ॥ तो भूमिवट्ठठविउत्तमंगमंगे अमंतहरिसभरो । राया वंदइ देवे संमुद्धरोमंचकंचुइतो ॥ ३ ॥ अह देववंदणाओ विरई रायाणमुल्लवइ स पुणो । कुवंति धम्मलाभं मुणिणो तो वंदइ स ते वि ॥४ ॥ सावगवग्गो वि करेइ वंदणं इति पुणो वि संलते । पडिवंदर ते विनमंतमत्थओ पस्थिवों सम्म ॥ ५॥ उचियासणमासीणं अह तं ससिणेहमुवैराहिवई । जंपइ तुह निखूढा निविग्धा तित्थजत्त ? त्ति दिवसाणि केचिराणि य विमुक्कगेहस्स इह पयदृस्स ? । सो भणइ देव ! बारस जायाई इण्हि वरिसाई ॥७ ॥ वागरइ तं च राया धन्नो कयलक्खणो तुम चेव । जो चत्तगेहमोहो करेसि महिम जिणंदाणं ॥ ८॥ अम्हे पुण एक पि हु कहं पि तित्थं पलोइउमसका । सोढवा ही ! सुचिरं भवभमणविडंवणा भीमा ॥९॥ इय भूरिसोगभरगग्गरक्खरं भूवई भणइ सेट्ठी । तुम्भेहिं देव ! दिढ दद्ववमिहट्ठिपहिं पि ॥ १० ॥ जेसुं जिणेसु भची तग्गयचित्तत्तणं च अचंतं । नहु अच्छीहिंदीसंति जिणवरा मोक्खसंपत्ता ॥११॥ अह सो रबा बुत्तो इमेसि तित्थाण किं पुण महत्थं । तित्थं ? ति तेण खुत्तं नरवर ! किमिमं तए न सुयं १ ॥ १२ ॥ १ भूमीपृष्ठस्थापितोत्तमान बजे अमावर्षभरः ॥ २ समूईरोमान्चकन्चुकितः ॥ ३ चिरतम् ॥ ४ वो य समं प्र० ॥ ५ 'उर्वराधिपतिः' राजा ॥ ६ 'इह' तीर्थयात्रायां प्रवृत्तस्य ॥ ७ व्याकरोति ॥८"ए कि पि खं० प्र० ॥ K का॥३०॥ KASAKARXXXRXAENADEOBINDAARAKAKARRAREIR इतो लघुत्वं गिरिवद् गरीयः, पदं विपत्तेरमुतश्च सद्यः । अधर्मकर्माण्यपि नूनमस्माद्, विधिसति प्राणिगणः समग्र: इति सततमनर्थदण्डदोषाद्, विषमपथादिव सन्निवर्त्य चेतः । तुरगमिव चलन् विशिष्टमार्गे, विदधदुपैति समीहितप्रदेशम् ॥४।। ।। इति श्रीकथारत्नकोशेऽनर्थदण्डविरतिचिन्तायां चित्रगुप्तकथोत्या गुणवतत्रयं समाप्तम् ।। ४१ ॥ K AKKARRRRRRRRRAKASH ->>ree - - १ "रिवं ग खं० प्र० ॥२ विधातुमिच्छति ।।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy