________________
देवभदसरिविरइओ
कहारयण
कोसो ॥ सम्मतपडलयं ।
॥९॥
देवो य कोह-मय- माय लोह - रइ-अरइ-हास-भयमुको। सोग-दुर्गुछा-चिंता-विसाय- अन्नाणपरिहीणो ।। १७५ ।। मिच्छत्त-पमाय-सिणेह-मयण-निंदा इदोसर हियंगो । तारेउमलं अप्पा परं च पोडे व भवसिंधुं करुणामयमयरहरं निरंजणं जिणवरं विमोत्तूण । नन्नत्थ देवबुद्धी जायइ सुमिणे वि सुमईण रागाइणो हि दोसा पसूण देवाणमचि य जइ संति । ता को पसु देवाणं भेओ तुझुम्मि दोसम्म ? इ[य] सुपरिक्खियनिरुवमसुविसुद्धगुणोहगेहभूयम्मि । देवम्मि देवबुद्धी उप्पजइ पुनवंताण
।। १७६ ।। ।। १७७ ॥ ।। १७८ ॥
॥
१७९ ॥
॥ १८१ ॥
देवो विनवरि नजर गुरूवइट्ठो गुरू य सुस्समणा । वयछक कायछकाइ चिहिजुया समिइ गुत्तिपरा ॥ १८० ॥ परउवयारपहाणा संतणुरूचं सयं पि जयमाणा । अणुयत्तिय सह-असहाइसे हवग्गा निरुविग्गा निग्महिय कुग्गहा परउवग्गहा मुंणियस परसत्थत्था । समयाणुरुवजुंजिय उस्सग्ग-ज्ववायवावारा पडिलेहणा- पमअणपमुहसमायारिबद्ध पडिबंधा । आवस्सयाइ किरियारया य विरया पमायाओ
।। १८२ ।। ।। १८३ ।।
१ देवविषयका अष्टादश दोषा अन्यत्र रूपान्तरेणापि दृश्यन्ते – अन्ना १ कोह २ मय ३ माण ४ लोह ५ माया ६ र ७ अ अरई ८ अ । निदा ९ सोय १० अलियवयण ११ चोरिया १२ मच्छर १३ भया १४ य ॥ १ ॥ पाणिवह १५ पेम १६ कीलापसंग १७ हासा १८ य जस्स इस दोसा । अट्ठारस वि पणट्टा नमामि देवाहिदेवं तं ॥ २ ॥ २ "विहाय प्रतौ ॥ ३ पोत इव ॥ ४ 'करुणामृतमकरगृर्द' करुणामृतसमुद्रम् ॥ ५ स्वप्नेऽपि ॥ ६ गाहिणो प्रतौ ॥ ७ शतयनुरूपं सदाऽपि यतमानाः । 'अनुवर्त्तितसहाऽसहादिशेक्षवर्गाः पालितसमर्थाऽसमर्थादिशिष्यसमृद्धाः ॥ ८ प प्रती ॥ ९ ज्ञातस्वपरशास्त्रार्थाः ॥
जह चित्तं तह वाया जह वाया तह समग्गकिरिया वि । जेसिं ते इह साहू माया-मयवजियसरीरा ॥ १८४ ॥
१८५ ॥ १८६ ।।
एत्थंतरम्मि सड्डो आसघरो नाम भणइ दुवियड्डो । भयवं ! जहुत्तसाहू न संति गुरुणो कहं नेया १ ।। पिंडविसुद्धिं न तहा कुणंति सकं पि नाऽऽयरंति विहिं । पासत्थाईहिं समं चयंति नाऽऽलवण- नमनाई ।। न परुर्वितिय सुद्धं न धरंति पमाणजुत्तमुवगरणं । थेवेसु वि रोगाइसु जह तह सेवंति अववायं इय अट्ठारससीलिंगस हैंसधरणं विणा कहं समणा । हुंतु गुरू ? तदभावे कह वा ते बंदणिआ य ?
॥
१८७ ॥
१८८ ।।
।।
॥ १८९ ॥
।। १९० ॥
।। १९१ ।।
भणियं गुरुणा भद्दय ! मा साहूणं अभावमुत्रसु । तदभावे धम्मस्स वि नूणमभावो तए इट्ठो मिच्छत्तपउरयाए न नअई दाणि देवनामं पि । किं पुण कोलोचियसुमुणिविरहओ मग्गविन्नाणं ? 'पिंडविसुद्धिं न कुणंति' जं च वृत्तं तयं पि न हु जुत्तं । निय सत्ति-काल- खेत्ताणुसारओ तप्पवित्तीए "गिद्धि-सदभावविरहा सुद्धी तदभावओ वि जं भणियं । सुद्धं गवेसमाणो आहाकम्मे विसो सुद्धो कह अह अग्गिद्धी ? घर-घण-सयणाइसवचागाओ । जं तेसि नाऽऽसि पुढं ते कह ? नर्णे इच्छचागाओ ॥ सुकरो इच्छा चागो अभावओ चिय, तुमं न किं कुणसि ? । दीर्णोद्धरणाइखमा तुज्झ वि नो दीसए लच्छी ॥
।। १९२ ।।
१९३ ॥ १९४ ॥
१ दुर्विदग्धः ॥ २ नेय प्रतौ ॥ ३ शक्यमपि ॥ ४ त्यजन्ति ॥ ५णाई प्रतौ ॥ ६ सुद्धि प्रतौ शीलाङ्गसहस्रधारणम् ॥ ८ नज्जइ प्रतौ । शायते इत्यर्थः ॥ ९ कालोचिय प्रतौ ॥ १० विद्धि तौ एत्थ या प्रतौ । ननु इच्छात्यागात् ॥
॥ ७हस्स प्रतौ । अष्टादश। गृद्धिशठभावविरहात् ॥ ११ णु
सम्यक्त्वा
धिकारे नरवर्मनृपक
थानकम् १।
देवतवम्
गुरुतत्वम्
॥ ९ ॥
गुरुतत्त्वव्यवस्थाप
नविषयक
वादस्थलम्