________________
देवभद्दसूरि-3 विरहओ कहारयणकोसो ॥ सम्मत्तपडलयं ।
सम्यक्त्वालाधिकारेनर| वर्मनृपकथानकम् ।
अहह ! कहं सीसोवरि चिट्ठ चिट्ठो ममावि इह एसो। अहह्वा अदिट्टफुरिए को काउं किं न उञ्जमह? ॥ १२८ ।। ता अवणेमि सुदुविणयविडविणो फलमिमस्स 'मिन्हि पि । कालविलंबो नीईय वीरवित्तीण नहु जुत्तो ॥ १२९ ॥ इय गरुयरोससंरंभनिन्भरायविरच्छिछोहेहिं । कुंकुमरसलिचं पिवे कुणमाणो भवणभित्तिभरं ॥१३०॥ निक्खित्तकमलपयरं व महियलं सबओ य दंसिंतो । निर्वतितो गयणं झड त्ति कयअकालसंज्झं व ॥ १३१ ।। एगावलिहारविरायमाणवच्छत्थलोऽमलदुकूलं । परिहिय परिहारयणं पहरणमवि गरुयमादाय ॥ १३२ ।। सोहम्मतियसणाहं पडुच्च कयतिवसमरसंकप्पो । नीहरिओ सपुरीओ तणं व तिजयं च पेहंतो
कुडिला काण गइ ति कह वि सकेण निञ्जियस्स ममं । को सरणं ? ति विभाविय ओहिमाणं पउंजेइ ।। तो सुंसुमारपुरपरिसरम्मि सरणिकसुंदरं वीरं । उस्सग्गगयं पेहइ गयसोगमसोगसाहितले ॥ १३५ ।। तो पवणविजइणीए गईए गंतूण पणमिउं वीरं । नाह ! तुह पायपउमप्पभावओ वंछियं होउ
इय काऊणाऽऽसंसं कयजोयणसयसहस्सकसिणंगो। महया संरंभेणं वचंतो सुरपुरं पत्तो ॥ १३७।। पउमवरवेइयाए ऐयं अन्नं पयं हरिसभाए । ठविऊण मुक्कसंको सकं अक्कोसिउं लग्गो
॥१३८ । १ अरछपराकमे अरटे या भाग्ये स्फुरिते दत्यर्थः ॥ २ मकारोऽत्रालाक्षणिकः ॥ ३ नीस्या - वीरवृत्तीना' पराकमवताम् ॥ ४ गुरुकरोषसरम्भनिर्भराताम्राक्षिक्षोभः ॥ ५ पिव इवार्थ ॥ ६ 'निर्वर्तयन्' कुर्वाणः ॥ ७ परिचाय, परिषरत्नम् ॥ ८ कायोत्सर्गस्थित प्रेक्षते गतशोकम् अशोकशाखितले ॥ २, तलो प्रती ॥ १० कृतयोजनशतसहसकृत्स्ना ॥११ एकम् अन्य पादम् ।।
॥
७
॥
9RRRRRRRREKASWASKE+%A4%AGALAHABHARAANARANASA
SAXXCAKACHAROSARKARSASARANASAN
रेरे चमराहम! कह कहेहि जाओ तुहाऽऽगमणविसओ। सलभस्स व दीवसिहाए मह सहाए ? त्ति जंपित्ता ।। सुरवणा रोसभरेण तरुणरविचिंचलक्खदुप्पेक्खं । पक्वित्तं कुलिसं तस्स हणणहेउ महावेग
॥ १४० ॥ अह तं इंतं दई सममभिमाणेण संकुडियकाओ । हेहमुहो उड्डकमो वीरं पद पट्ठिओ चमरो
॥ १४१ ॥ ता एवरूविणों बेचिरस्स कंठाओ से चुओ हारो । वीरियसारो छ जसो व अहव ऐरत्तवाउ व || १४२ ।। एसो य निवडमाणो हारो विज्जुप्पभेण सम्पत्तो। कीलत्थमुवगएणं एत्तो संखेजदीवम्मि ॥ १४३ ॥ एवं निसामिऊणं हारुप्पत्ति अहं महाराय ! । देसेसु चिरं भमिओ काऊणऽत्थजणं बलिओ
॥ १४४ ॥ पणुवीसवच्छरेहिं तुमएं मह देव !दसणं जाय । जाओ य सुरो स सुओ अन्नो बा तुज्झ ? नायवं रन्ना पयंपियं चक्खुगोयरे कोऽणुमाणवावारो? । कीरउ दंसणमन्नोममिन्हि हरिदत्त-हाराणं
अह तुरियवेगधावियपुरिसेहिं राय-वणिनिउत्तेहिं । रायसुओ हारो वि य सहाए तबेलमुवणीओ ॥१४७॥ आसीणो रायसुओ पारद्धाऽणेगहा कहुल्लावा । दसदिसमुजोयतो य दैसिओ अवसरे हारो
॥ १४८॥ अह हारदसणाओ ईहा-ऽपोहाइपहपयदृस्स । जायं जाईसरणं झड ति हरिदत्तकुमरस्स
॥१४९ ॥ चिरपवजा तियसत्तणं च हारप्पयाणवुत्तो । विनाओ सबो वि य जहडिओ सुमिणदिट्ठो व ॥ १५०॥
१"चसहा प्रती ॥ २ "दुपेक्वं प्रती ॥ ३ पत्थ क' प्रती पाठः ॥ ४ अजितुः' गमनीलस्य ।। ५ शूरत्ववादः ॥ ६ सप्पत्तो प्रती। ७ अहम्महा" प्रती ॥ ८ "ए सह प्रतौ ।। ९ राजवणिनियुक्ताभ्याम् ।।
NAS