________________
देवमहसरिविरहओ कहारयणकोसो॥ विसेसगुणाहिगारो। ॥२७२॥
स्थूलपरिग्रहविरतौ घरणकथानकम् ३८।
जीवियबस्स धणजणस्स हेउं चिडिउं, न हि एवं पि कीरमाणे अणियत्तलोभस्स जीवस्स इच्छाविणिवित्ती संभवइ ।
अवि सुरसरिपमुहमहानईण पसरंतवारिपूरेहिं । पूरिजइ कहावि गहिर-गरुयकुच्छी समुद्दो वि अवि अणवरयमहिंधणखेवेणं तिप्पई हुयवहो वि । कह वि भरिजइ गयणंतरं पि केणइ उवाएण नो पुण काउं तीरइ इच्छाविणियत्तणं हयजियस्स । कुलगिरिगरुयऽज्जुण-रुप्पकोडिकोडीण लामे वि ॥३॥ किं बहुणा?तिहुयणमवि जइ दिजइ कस्सइ एगस्स तह वि से 'तेत्ती। जणिय नो पारिजइ अहो! दुरंता इमा इच्छा ॥४॥ एयपडिवक्खभूओ संतोसो चिय इहं विहेयबो । विहिए य तम्मि तम्मति नेव थेवं पि सप्पुरिसा ता वच्छ ! एयविसए उवायपरिकप्पणा खमा काउं । इह-परभवे य दुक्खाण जेण नो भायणं भवसि ॥६॥
'अहो ! कई तहापडिकलकारी थेरो निम्मेरमुल्लवंतो मणागं पि न विरमइ ?' ति अमरिसमुबहतो तमवगनिय आरूढो जाणवत्तं । आरोविओ सियवडो, वअियं मंगलतूरं । अणुकूलानिलवड्डियवेगं च तं गंतुं पवतं जलहिम्मि । 'अहो! पलावमेत्तं अभिनिविडेसु उवएसदाणं' ति विलक्खो सगिहमुवगतो खेमाइयो ।
इयरो वि गच्छंतो पत्तो चोडविसयं, दिट्ठो चोडनरिंदो, समप्पियं पाहुडं । तबिहियसम्माणो य मणिच्छियमुवजि१ सुरसरित्-गङ्गा नदी ॥ २ गभीरगुरुककुक्षिः ॥ ३ तप्प प्रती । तृप्यति ॥ ४ कुलगिरिगुरुकार्जुनरौप्यकोटिकोटीनाम् ॥ ५ "स्स कह प्रतौ ।। ६ सृप्तिः जनयित नो पार्यते ॥ ७ ताम्यन्ति ॥ ८ निर्मादम् उत्पन् ।
॥२७२॥
E%AAKASCUSSISROCALK
यपरिग्गहारंभपरिमाणं च पडिवजिय गतो नियभवणं । जुहिडिलादिमुणिणो वि पत्थुयत्थसाहणत्थं पत्थिया नेमिजिणं तियं । सो वि तप्पुत्तो धरणो अवगयकइवयकलाविसेसो दारपरिग्गहाणंतरं पयट्टो दबजणोवाएसु रायसेवाइसु णेगहा दुक्करेसु । मणितो य पिउणा-रे पुत्त थेवतरायासेण वि निवाहसंभवे किमणवरयमैच्चग्गलं किलिस्ससि ? किं न पेच्छसि अपरिमियपरिग्गहस्स निष्फलतणं ?। तहाहि
कणयस्सऽडकोडिसमजणे वि भोगो तिपसइमेत्तस्स । बहुवत्थसंभवे विहु अंगवतोंगे दुवस्थस्स विस्थिन-चित्तमणहर हरिणकुजल-बिसालभवणे वि । देहप्पमाणपल्लंकमेत्तमुवओगि गरुओ वि
॥ २ ॥ दाणोवभोगजोग्गो अत्थो च्चिय परिमिओ वि य विसिट्ठो। उक्खणण-रक्खणायासकारओ सेसओऽणत्थो ॥३॥ जइ दुरिट्ठ-चाणूर-कंसमुसुमूरणो वि महुमहणो । रेने हम्मइ एगो ता सेवगसंगहो वि मुंहा ॥४॥ इय कइवयवासरमेचजीविए बच्छ ! खिञ्जसे कीस । थेवायासेण वि भाविरीए नणु जीविगाए कए ? ॥५॥
एवं च निरुत्तजुत्तिजुत्तं पि पन्नविओ पिउणा सो भणिउं पवतो-ताय!जह वि ऐयमेयं, तहा वि 'अवस्समरिया' ति न तीरइ मुंसाणे "संठिउं, न यावि वेरिहत्थेण मरियचे वि अप्पा अप्पणा वि वेरिणो पणामिउं पारियइ, ता कीस सद्धाजडत्तं
१थेवंत प्रतौ ॥ २ अल्वर्गलम् ॥ "यमूड प्रती ॥ ४ त्रिप्रतिमात्रस्य ।। ५ 'अजयतः' देवधारिणः ॥ ६ "च्छित्तचि प्रती। विस्तीर्णचित्रमनोहरहरिणा कोक्ज्वल विशालभवनेऽपि । देहप्रमाणपल्यकमात्रभुपयोगि ॥ ७'णपक्ख" प्रतौ ॥ ८ "रणे वि प्रती । मुसुमूरणो-मनकः ॥ ९ रनो ह° प्रती ॥ १० मुहो प्रती ॥ ११ एतदेवम् ॥ १२ श्मशाने ॥ १३ संठविडं प्रती ।
XXSAKSRISHRS
४६