________________
देवभरि चिरइओ
कहारयणकोसो ॥ पडलयं ।
सम्मत
11 44 11
॥ ८५ ॥
सो भणइ देव ! निसुणसु तुम्ह समीवाओ पुष्वकालम्मि । अत्थोवजण हेउं गओ म्हि [हं] पुवदेसम्म ॥ ८१ ॥ वचतो य कहं पि हु पडिओ हरि-हरिणविसयभीमाए । विडविवणसंकडाए अडवीए दुबइनामाए ।। ८२ ।। पुवाणियं च पाणियमसेसमवि निट्ठियं तहिं तत्तो । सङ्घत्तो वि पयट्टो पलोइउं सलिलमुवउत्तो ॥ ८३ ॥ जाव कहिं पिन किं पि हु, सुयं व दिई व तं तया भीओ । वणसंडमेगमुद्दिसिय पडिओ सिग्घवेगेण ॥ ८४ ॥ दिट्ठो य तत्थ मायंडमंडलुद्दामतेयपब्भारो । सयमेव पसमरासि व अहव सुस्समणधम्मो व बैहुसीससंगओ रामणो व बहुसावओ य विज्झो व । कैयजीववग्गरक्खो इंदो व गुणधरो खरी तस्स य पुरो समुञ्जलजलन्त मणिमउड भासुरसिरग्गो । पढमुंग्गमंत दिणनाहभूसिओ उदयसेलो व आमल [य]थूलमुत्तियमणहरहारावरुद्धकंठयलो । तारायणपरियरिओ मेरु व सयं विरायतो एगो देवो नवजोडणाए देवीए परिवुडो सम्मं । निसुणंतो जिणधम्मं दिट्ठो य मए सवेरगं विणो वयणेहिं सुरहारस्स य फुरंतकिरणेहिं । अमओवमेहिं तव्हा दुहा वि मह उवसमं पत्ता तो जायगरुयभत्ती तिपयाहिणपुचयं पणमिऊण | सूरिं सुरं च वंदिय आसीणो हं तयासन्ने
॥ ८६ ॥
।। ८७ ।।
॥
॥
॥ ८८ ॥ ।। ८९ ।।
१ मार्तण्डमण्डलोदामतेजः प्राग्भारः ।। २ रावणो बहुभिः शीर्षैः सङ्गतः, सूरिः पुनर्बहुभिः शिष्यैः सङ्गतः परिवृत इत्यर्थः ॥ ३ विन्ध्याचलः बहवः श्वापदा यत्र सूरिस्तु बहवः श्रावका:- उपासका यस्य ॥ ४ इन्द्रः कृता जीववगण-गुरुवर्गेण रक्षा यस्य, सूरिः पुनः कृता जीववर्गस्य पद्जीवनिकायरूपस्य रक्षा येन । ५ प्रथमोद्गच्छद्दिननाथभूषितः ॥ ६ आमलकस्थूलमौक्तिकमनोहरहाराय रुद्धकण्ठतः । तारागणपरिकरितः ॥ ७ बाह्या आभ्यन्तरा चेति ॥
१ मयि ममोपरीत्यर्थः । २ समानम् ॥ ३ अनलीकं सख्यम् ॥ ४ 'शिष्यते' कथ्यते ॥ ५ - मिश्रम् ॥ ६ रुध्यमान- ॥ ८ 'स्फुरद्गरुत्ववयाः' स्फुरद्गरुडपक्षिचिह्नः ॥ ९ साहू प्रतौ ॥ १० विरोचनः सूर्यः ॥
॥ ९० ॥
॥ ९१ ॥
।। ९५ ।।
॥ ९६ ॥
॥ ९७ ॥
अह तियसो मैइ वियसियकुवलयदलसँच्छहं खिविय चक्खुं । मुसिद्धि बंधवम्मि व परितुट्ठो पुच्छए सूरिं ॥ भयवं ! को एस नरो १ किं वा एयप्पलोयणे य ममं । जाओ मणपरितोसो १ [तो] सूरी भणिउमादत्तो ॥ ९३ ॥ भो तिस ! ओहिलो पणपलोयणाऽलियमृणियकअस्स । किंसीसह तुह ? तह वि हु सुमरणहेउं भणामि इमं ॥ ९४ ॥ एत्तो भवमि कोसंबीए पुरीए जयरनो । तुममेसो चिय पुत्ता जेड-कणिट्ठा समुत्पन्ना बालत्तणे वि जणणी दिवंगया पालिया [य] धावीए अहिगय कलाकलावा कमेण तरुणत्तमणुपत्ता जुवरायपयपयाणत्थमन्नया सायरं नरिंदेण । दिवंसुय-भूसणदाणओ य सम्माणिया सम्म नायं च इमं सर्व्वं सवत्तिजणणीए त्यणु कुद्धाए । नियपुत्तरञ्जविग्धं संकंतीए अणजाए कीलिउमुआणं उवगयाण तुम्हाण घोरविसमेस्सं । पञ्चइयपुरिसहत्थेण दावियं भोगणं किं पि अह तदुवभोगउ श्चिय तुब्भे रुन्यंतचेयणाssसीणा । पढभिल्लुय् पल्लवमणहरस्स कंकेल्लिणो मूले तत्थेव य विहिवसओ दिवायरो नाम तक्खणं साहू । गरुलोववाइयं सुत्तमुत्तमं गुणिउमाढत्तो तम्मिय गुणिजमाणे गरुला हिवई फुरंतगरुलवओ । मणिमउड भासुरसिरो समागओ बंदिउं साहु तस्स य माहप्पेणं विसं तमं पिव विरोणाहियं । न झड त्ति तुम्भे समुट्टिया सुत्तबुद्ध व
॥ ९८ ॥
॥ ९९ ॥
॥ १०० ॥
॥ १०१ ॥
१०२ ॥
१०३ ॥
७ प्राथमिक ॥
सम्यक्त्वा
धिकारे नरवर्मनृपक
थानकम् १।
मदनदत्तस्य एकावलीहारप्राप्तिः
॥ ५ ॥
मदनदत्तहरिदत्तयोः पूर्वभवः