SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ देवभरि चिरइओ कहारयणकोसो ॥ पडलयं । सम्मत 11 44 11 ॥ ८५ ॥ सो भणइ देव ! निसुणसु तुम्ह समीवाओ पुष्वकालम्मि । अत्थोवजण हेउं गओ म्हि [हं] पुवदेसम्म ॥ ८१ ॥ वचतो य कहं पि हु पडिओ हरि-हरिणविसयभीमाए । विडविवणसंकडाए अडवीए दुबइनामाए ।। ८२ ।। पुवाणियं च पाणियमसेसमवि निट्ठियं तहिं तत्तो । सङ्घत्तो वि पयट्टो पलोइउं सलिलमुवउत्तो ॥ ८३ ॥ जाव कहिं पिन किं पि हु, सुयं व दिई व तं तया भीओ । वणसंडमेगमुद्दिसिय पडिओ सिग्घवेगेण ॥ ८४ ॥ दिट्ठो य तत्थ मायंडमंडलुद्दामतेयपब्भारो । सयमेव पसमरासि व अहव सुस्समणधम्मो व बैहुसीससंगओ रामणो व बहुसावओ य विज्झो व । कैयजीववग्गरक्खो इंदो व गुणधरो खरी तस्स य पुरो समुञ्जलजलन्त मणिमउड भासुरसिरग्गो । पढमुंग्गमंत दिणनाहभूसिओ उदयसेलो व आमल [य]थूलमुत्तियमणहरहारावरुद्धकंठयलो । तारायणपरियरिओ मेरु व सयं विरायतो एगो देवो नवजोडणाए देवीए परिवुडो सम्मं । निसुणंतो जिणधम्मं दिट्ठो य मए सवेरगं विणो वयणेहिं सुरहारस्स य फुरंतकिरणेहिं । अमओवमेहिं तव्हा दुहा वि मह उवसमं पत्ता तो जायगरुयभत्ती तिपयाहिणपुचयं पणमिऊण | सूरिं सुरं च वंदिय आसीणो हं तयासन्ने ॥ ८६ ॥ ।। ८७ ।। ॥ ॥ ॥ ८८ ॥ ।। ८९ ।। १ मार्तण्डमण्डलोदामतेजः प्राग्भारः ।। २ रावणो बहुभिः शीर्षैः सङ्गतः, सूरिः पुनर्बहुभिः शिष्यैः सङ्गतः परिवृत इत्यर्थः ॥ ३ विन्ध्याचलः बहवः श्वापदा यत्र सूरिस्तु बहवः श्रावका:- उपासका यस्य ॥ ४ इन्द्रः कृता जीववगण-गुरुवर्गेण रक्षा यस्य, सूरिः पुनः कृता जीववर्गस्य पद्जीवनिकायरूपस्य रक्षा येन । ५ प्रथमोद्गच्छद्दिननाथभूषितः ॥ ६ आमलकस्थूलमौक्तिकमनोहरहाराय रुद्धकण्ठतः । तारागणपरिकरितः ॥ ७ बाह्या आभ्यन्तरा चेति ॥ १ मयि ममोपरीत्यर्थः । २ समानम् ॥ ३ अनलीकं सख्यम् ॥ ४ 'शिष्यते' कथ्यते ॥ ५ - मिश्रम् ॥ ६ रुध्यमान- ॥ ८ 'स्फुरद्गरुत्ववयाः' स्फुरद्गरुडपक्षिचिह्नः ॥ ९ साहू प्रतौ ॥ १० विरोचनः सूर्यः ॥ ॥ ९० ॥ ॥ ९१ ॥ ।। ९५ ।। ॥ ९६ ॥ ॥ ९७ ॥ अह तियसो मैइ वियसियकुवलयदलसँच्छहं खिविय चक्खुं । मुसिद्धि बंधवम्मि व परितुट्ठो पुच्छए सूरिं ॥ भयवं ! को एस नरो १ किं वा एयप्पलोयणे य ममं । जाओ मणपरितोसो १ [तो] सूरी भणिउमादत्तो ॥ ९३ ॥ भो तिस ! ओहिलो पणपलोयणाऽलियमृणियकअस्स । किंसीसह तुह ? तह वि हु सुमरणहेउं भणामि इमं ॥ ९४ ॥ एत्तो भवमि कोसंबीए पुरीए जयरनो । तुममेसो चिय पुत्ता जेड-कणिट्ठा समुत्पन्ना बालत्तणे वि जणणी दिवंगया पालिया [य] धावीए अहिगय कलाकलावा कमेण तरुणत्तमणुपत्ता जुवरायपयपयाणत्थमन्नया सायरं नरिंदेण । दिवंसुय-भूसणदाणओ य सम्माणिया सम्म नायं च इमं सर्व्वं सवत्तिजणणीए त्यणु कुद्धाए । नियपुत्तरञ्जविग्धं संकंतीए अणजाए कीलिउमुआणं उवगयाण तुम्हाण घोरविसमेस्सं । पञ्चइयपुरिसहत्थेण दावियं भोगणं किं पि अह तदुवभोगउ श्चिय तुब्भे रुन्यंतचेयणाssसीणा । पढभिल्लुय् पल्लवमणहरस्स कंकेल्लिणो मूले तत्थेव य विहिवसओ दिवायरो नाम तक्खणं साहू । गरुलोववाइयं सुत्तमुत्तमं गुणिउमाढत्तो तम्मिय गुणिजमाणे गरुला हिवई फुरंतगरुलवओ । मणिमउड भासुरसिरो समागओ बंदिउं साहु तस्स य माहप्पेणं विसं तमं पिव विरोणाहियं । न झड त्ति तुम्भे समुट्टिया सुत्तबुद्ध व ॥ ९८ ॥ ॥ ९९ ॥ ॥ १०० ॥ ॥ १०१ ॥ १०२ ॥ १०३ ॥ ७ प्राथमिक ॥ सम्यक्त्वा धिकारे नरवर्मनृपक थानकम् १। मदनदत्तस्य एकावलीहारप्राप्तिः ॥ ५ ॥ मदनदत्तहरिदत्तयोः पूर्वभवः
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy