________________
दाक्षिण्यगुणे भवदेवकथा
देवभद्दसूरिविरहओ कहारयणकोसो॥ सामन्नगुजाहिगारो
नकम्
२७।
केवलं किं पि सरीरमपडुयं ति । भवदेवेणे भणियं-जइ एवं ता कहं तुममेवंविहावयावडियमुज्झिऊण वच्चामि ? सबहा कहेसु 'किं ते बाहइ ?' ति । ततो तदुवरोहेण सिट्ठो से भूवइणा मूलवइयरो । मुणियविमूहयावइयरेण य भवदेवेण सरीरसंबाण-ओसहपाणाइणा उवयारेण पगुणीकओ राया। पयट्टा गंतु,पत्ता पुरीपरिसरे। भवदेवेण निमंतितो राया-एहि मह भवणे, भुंजसु त्ति। रना जंपियं-अस्थि मे एत्थ सयणो तग्गिहे चिय भुंजिस्सामि, अओ अणुजाणाहि ममं गमणाय ति। 'एवं कुणसु' त्ति य तेणाणुनाओ कइवयपयाई गंतूण नियत्तो राया, भणिउमाढत्तो य-भो भो महाभाग! कत्थ भुजो तुमं दहत्वो सि? ति। भवदेवेण जंपियं-देवो जाणइ । रत्ना जंपियं-मा एवमुल्लवसु, सबहा साहेसु-कत्थ तुम वससि ? कस्स सुओ ? किं नामधेयो सित्ति । ततो तदणुरोहेण सिटुं भवदेवेण, जहा-खंदमंदिरसमीवे मंथरसेट्ठिसुओ भवदेवाभिहाणो हं वसामि त्ति ।
इमं च सम्ममवधारिऊण वेगेण पहिओ राया । भवदेवो वि 'अकयतप्पडिपुच्छो' ति सोगं कुणतो गओ सगिह। राया वि पच्छन्नवित्तीए चेव दिट्टि बंचाविऊण चेडाईणं पविट्ठो रायभवर्ण । दिट्ठो य एगपए चिय उम्मग्गो व धरणियलाओ रायलोएणं । ततो कय बद्धावणयं । अह समइकतेसु केच्चिरेसु वासरेसु चिंतियं रचा
चिरमुवयरियं परिभाविऊण अहवा भविस्समुवयारं । दंसंति पणयभावं परस्स पयडो इमो मग्गो ॥१॥ तस्स पहियस्स पुण एयविसरिसो कोइ पणयवावारो । पहपेहणे वि तहभोयणाइणा जमहमुवयरिओ ॥२॥ धरह धरं भुयगवई भणइ जणो अहमिमं नु तकेमि । पच्चुवयारपरम्मुहपुरिसेहिं धरिजए धरणी ॥ ३॥ अहवा१ण जंपियं प्र० ॥ २ देखो प्र. ॥ ३ 'उन्मग्न इव' बहिनिर्गत इव ॥ ४ राया लोखं० प्र० ॥
॥१९९॥
कापरोपकारी
॥१९९॥
पञ्चुवयारं जे नहिलसंति जे वि य सरंति उवयारं । दोहिं पि धरिजह तेहिं वसुमई इय मई मज्झ ॥४ ॥ सो च्चिय परं महप्पा पहिओ जेणोवयारिणा वि अहं । एयं पि न पुट्ठो कत्थ वससि? किं तेऽभिहाणं वा ॥५॥ ता किं होही सो कोइ वासरो जत्थ सो सहत्थेण । ठविऊणं निययपए सयं गमिस्सामि वणवासं? ॥६॥
इय जाव तदुक्यारेकचित्तो पुहइवई अच्छद ताव विनत्तो पडिहारेण-देव ! दुवारे चिरदसणूसुयं महायणं चिट्ठा त्ति । रन्ना जंपियं-लहुं पवेसेसु । 'तह' ति पवेसियं तं पडिहारेण । समप्पियपाहुडं कयसायरप्पणामं च सुहासीणं पुच्छियं नरिंदेण-अवि कुसलं महायणस्स ? न अभिभवंति तकरा ? न खलीकरेंति उस्सिखला खला? न य परिताविति लंचोवजीविणो ?। महायणेण भणियं-देव ! तुम्ह पायपंकए पभवंतम्मि दुकरमेयं, केवलं तकरेहिं उबद्दविउमारद्धा किं पि किं पिपुरी। सामरिसं व जंपियं रन्ना-कस्स संपयमेव मंदिरं लुटियं? ति। महायणेण भणिय-देव! मंथरसेद्विणो। नामसवणुब्भवंतपरितोसेण य भणियं रना-जो भवदेवस्स जणगो खंदमंदिरादूरनिवासी य। महायणेण भणियंदेव ! एवमेयं । तओ वाहरिऊण मंधरसेट्ठी राइणा अणिच्छतो वि ठविओ अमच्चपए, दिनी पंचंगपसाओ, निरूविओ रजकजचिंताए । गयाई कइयवि दिणाई। विमत्तं मंथरेण-देव! जराजजरसरीरोऽहमसमत्थो रजचिंताए, ता रजमहाभरुत्तारणेण अणुगिण्हसु मम-न्ति । रन्ना जंपियं-जइ एवं ता नियपुत्तसंकामियरञ्जभरो निश्चिंतो अच्छसु ति । 'महापसातो' त्ति भणंतेण मंथरेण ठविओ नियपए भवदेवो, दंसिओ रेनो । एवं च सो रजकलमणुदिणमणुपालितो विम्हइयमाणसो
१ 'रिभावि खं. प्र. ॥ २ य मंथरसेट्टी?। महा प्रसं०।। ३ हराविऊण खं० ॥ ४ महाप्रसादः ॥ ५ रना सं० प्र०॥